SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ वृत्ति विधिः मुहपोत्ती वंदणयं संबुद्धाखामणं तैहालोए। स्वोपश तृतीयः वंदण पत्तेयक्खामणं च वंदणयमह सुत्तं ॥ २९॥ प्रकाशः विभूषित १ मुखवस्त्रिका वन्दनकं संबुद्धक्षमणं तथाऽऽलोचः। वन्दनं प्रत्येकक्षमणं च वन्दनकमथ सूत्रम् ॥ २९ ॥ श्लोकः १२९ पोगशास्त्रम् २ मुहपोत्ति-मु०॥ ३ तदालोए-मु.॥ ॥७००॥ "मुहपोत्ती वंदणय संवुद्धाखामणं तहालोए। वंदणपत्तेयं खामणाणि वंदणयसुत्तं च ॥१८१॥ सुत्तं अब्भुट्ठाणं उस्सग्गो पुत्ति वंदणं तह य। पजंते खामणयं एस विही पक्खिपडिक्कमणे ॥१८२॥ चत्तारि दो दुवालस वीसं चत्ता य हुंति उज्जोया। देसिंग राइय पक्खिय चाउम्मासे वरिसे या॥१८३॥” इति प्रवचनसारोद्धारे पाक्षिकप्रतिक्रमणविधिः। अस्य व्याख्या--" इदानीं पाक्षिकप्रतिक्रमणविधिमाह--मुहपत्ती वंदणयेत्यादि। तत्र चतुर्दशीपर्वणि देवासिकं प्रतिक्रमणं 'तिविहेण पडिक्कतो बंदामि जिणे प्रतिक्रमणचउवीसं' इत्येतदन्तं विधाय 'देवसियं आलोइय पडिकत, इच्छाकारेण संदिसह भगवन् ! पक्खियमुहपत्ती पडिले हुँ । 'गुरुणा हैपडिलेह' त्ति भणिते क्षमाश्रमणं दत्त्वा मुखपोत्तिकां प्रत्युपेक्षते । तदनु वन्दनकं ददाति, ततः सम्बुद्धानां गीतार्थानां पञ्चाना 10 कक्षामणकं विधत्ते, तथेति समुच्चये, तत आलोचनं कुर्वन्ति, तत्र च गुरुश्चतुर्थ दत्ते, चातुर्मासिकसंवत्सरयोश्च षष्ठाष्टमे, ततः पुनर्वन्दनकम् , ततः प्रत्येकं यतीनां क्षामणानि कुर्वन्ति, ततः पुनर्वन्दनकम्, ततः पाक्षिकसूत्र त्रिशतं गुरोरादेशादूर्ध्व स्थितो भणत्येकः, शेषाचो स्थिता एव विकथादिरहिताः शृण्वन्ति, यदि च बालवृद्धादयो वा तावती वेलामू स्थिता न शक्नुवन्ति स्थातुं तदा क्षमाश्रमणं दत्त्वा गुरूननुज्ञाप्य उपविश्य निद्रादिरहिताः प्रवर्धमानशुभभावाः शृण्वन्ति ॥ १८१॥ सूत्रसमाप्तौ पुनरुपशापविश्य सुत्तं ति प्रतिक्रमणसूत्रं भणन्ति । ततोऽभ्युत्थानं कृत्वा सामायिकादिसूत्रं च भणित्वा द्वादशोद्योतकरचिन्तनमुत्सर्ग करोति पारयित्वा च 'पोत्ति'त्ति मुखपोतिकाप्रत्युपेक्षणम् , ततो वन्दनकम् , तथा चेति समुच्चये, पजते त्ति वन्दनकपर्यन्ते क्षामणकपञ्चक है, हाकुर्वन्तीति पाक्षिकप्रतिक्रमणविधिः। चातुर्मासिके वार्षिकेऽपि च प्रतिक्रमणेऽयमेव विधिः, केवलमत्र सप्त सम्बुद्धक्षामणानि के कक्रियन्ते, महति च चातुर्मासिके कायोत्सर्गे विंशतिरुयोतकराश्चिन्त्यन्ते, वार्षिके च चत्वारिंशदेको नमस्कारश्चेति। तदनु For Private & Personal Use Only 15 ASHSHISHEKSHIEVEN Jain Education Inte www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy