SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ॥७०१॥ HEHETEREHENREVEHENEVERTERRCHEHEREHEHREHENSTERELEHEN सुत्तं अब्भुट्ठाणं उस्सग्गो पुत्ति बंदणं तह य। पज्जतियखामणय तह चउरो छोभवंदणया ॥ ३० ॥ पुव्वविहिणेव सव्वं देवसियं बंदणाइ तो कुणइ । सेज्जर्सेराउस्सग्गे भेओ संतिथेयपढणे अ॥३१॥ एवं चिय चउमासे वरिसे अ जहक्कमं विही णेओ। पक्ख-चउमास-वरिसेसु नवरि नामम्मि नाणत्तं ॥ ३२ ॥ तह उस्सग्गोज्जोआ बारस बीसा संमंगलग चत्ता। संबुद्धखामणं ति-पण-सत्त साहूण जहसंखं ॥ ३३ ॥" [. १ सूत्रम् अभ्युत्थानम् उत्सर्गः पोतिका वन्दनक तथा च । पर्यन्तिकक्षमणकं तथा चत्वारि स्तोभवन्दनानि ॥३०॥ पूर्वविधिनैव सर्व दैवसिकं वन्दनादि ततः करोति । शय्यासुर्युत्सर्गे मेदः शान्तिस्तवपठने च ॥३१॥ एवमेव चतुर्मासे वर्षे च यथाक्रमं विधिज्ञेयः। पक्ष-चतुर्मास-वर्षेषु नवरं नाम्नि नानात्वम् ।। ३२॥ तथा उत्सर्गोद्द्योता द्वादश विंशतिः समङ्गलकाः चत्वारिंशत् । सम्बुद्धक्षमणं त्रि-पश्च-सप्तानां साधूनां यथासङ्ख्यम् ॥३३॥ २ खामण-मु.॥ ३ थोभ०-मु.॥ ४ सुरीउ०-मु.॥ ५०थय-सं. ॥ ६समंगलिग-मु.॥ पूर्वप्रतिक्रान्तदैवसिकाच्छेषं प्रतिक्रमणं कुर्वन्ति। पाक्षिकादिषु त्रिषु श्रुतदेवताकायोत्सर्गस्थाने भुवनदेवताकायोत्सर्गः क्रियते।... ............"चत्वारो द्वादश विंशतिश्चत्वारिंशत्, चः समुच्चये, भवन्ति उद्योताः लोकस्योद्योतकराः देवसिके रात्रिके पाक्षिके चातुर्मासिके वार्षिके च प्रतिक्रमणे यथासंख्येन चिन्त्यन्ते 'चंदेसु निम्मलयरा' इत्येतदन्ता इति ॥ १८३॥” इति प्रवचनसारोद्धारवृत्तौ पृ० १०९-२११ ॥ EHHREECHEHEHEEQRHCHCHEHRTCHEHEIGHBHEREHEHEN ॥७०१॥ 731 ww.jainelibrary.org Jain Education Intels For Private & Personal Use Only al
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy