________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
|| ७०२ ॥
MAHEBHATEHSHOBHEERICCHEHEHEHOTCHOTEEEEEEET
प्रतिक्रमणसूत्रविवरणं तु ग्रन्थविस्तरभयाद् नोक्तम् ।
तृतीय अंथ कायोत्सर्गः। कायस्य शरीरस्य स्थान-मौन-ध्यानक्रियाव्यतिरेकेणान्यत्रोच्छुसितादिभ्यः क्रियान्तराध्यासमधि
प्रकाशः कृत्य य उत्सर्गस्त्यागो 'नमो अरहंताणं' इति वचनात् प्राक् स कायोत्सर्गः। स च द्विविधः, चेष्टायामभिभवे च । चेष्टायां श्लोकः १२९ गमनागमनादावीर्यापथिकादिप्रतिक्रमणभावी, अभिभवे उपसर्गजयार्थम् , यदाहुः
“सो उस्सग्गो दुविहो चेट्टाए अभिभवे अ नायब्वो।
भिक्खायरिया पढमो उवसग्गभिउंजणे बीओ ॥१॥" [आवश्यकनियुक्तौ गा० १४६६] तुला-प्रवचनसारोद्धारवृत्तिः पृ० १५७ ॥ धर्मसंग्रहवृत्तिः पृ० २२०॥ २ “स कायोत्सर्गो द्विविधः .......... चेष्टायामभि- कायोत्सर्गभवे च ज्ञातव्यः, तत्र 'भिक्खायरियादि पढमो', भिक्षाचर्यादी विषये प्रथमः कायोत्सर्गः, तथाहि-चेष्टाविषय एवासौ भवति |उवसग्गऽभिउंजणे बिइओ', उपसर्गा दिव्यादयः, तैरभियोजनमुपसर्गाभियोजनम् , तस्मिन् उपसर्गाभियोजने द्वितीयः, अभिभव. कायोत्सर्ग इत्यर्थः। दिव्याद्यभिभूत एव महामुनिस्तदैवायं करोतीति हृदयम्। अथवा उपसर्गाणामभियोजनं 'सोढव्या मयोपसर्गाः, तद्भयं न कार्यम्' इत्येवंभूतम् , तस्मिन् द्वितीय इत्यर्थः ......... संवत्सरमुत्कृष्ट कालप्रमाणम् , तथा च बाहुबलिना संवत्सरं कायोत्सर्गः कृत इति। अंतोमुहुत्तं च अभिभवकायोत्सर्गे अन्त्यं जघन्यं कालपरिमाणम्। चेष्टाकायोत्सर्गस्य तु कालपरिमाणमनेकभेदभिन्नम्" इति आवश्यकसूत्रस्य कायोत्सर्गाध्ययने हारिभद्रयां वृत्तौ पृ० ७७१-७७२। “सो पुण काउस्सग्गो दुविधो-चेट्टाकाउसग्गो य अभिभवकाउस्सग्गो य। अभिभवो णाम अभिभूतो वा परेणं परं वा अभिभूय कुणति। परेणाभिभूतो यथा हृणादीहिं . अभिभूतो सव्वं सरीरादि वोसिरामि त्ति काउस्सग्गं करेति। परं वा अभिभूय काउस्सग्गं करेति जथा तित्थगरो देवमणुयादिणों अणुलोमपडिलोमकारिणो भयादी पंच अभिभूय काउस्सग्गं कातुं प्रतिज्ञां पूरेति। चेट्टाउस्सग्गो चेट्टातो निष्फण्णो जथा गमणा
KHEREMEHEHEHEIGHBHEHEREMICICICISMEERCHOREEMEIGHSH
Jain Education Inte l
For Private & Personal Use Only
www.jainelibrary.org