SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति ४६६-४६७ ४६७ विभूषितं योगशास्त्रम् ॥७२॥ द्वितीय विभागस्य विषयानु क्रमः ॥७२॥ BACHCHEHREHICHCHHEHEYEHEYECORRHORRISHCHEMORE आमगोरससंपृक्तद्विदलादिभोजननिषेधः जन्तुमिश्रफल-पुष्प-पत्रादिभक्षणनिषेधः अनर्थदण्डविरमणाख्यतृतीयगुणवतस्वरूपम् अनर्थदण्डस्य प्रथमे भेदेऽपध्याने आर्त-रौद्रध्यानस्वरूपम् अनर्थदण्डद्वितीयभेदस्य पापोपदेशस्य स्वरूपम् अनर्थदण्डतृतीयभेदस्य हिसोपकारिदानस्य स्वरूपम् अनर्थदण्डचतुर्थभेदस्य प्रमादाचरणस्य स्वरूपम् चतुर्षु शिक्षाव्रतेषु सामायिकाख्यप्रथमशिक्षावतस्वरूपम् सामायिकाद् महती कर्मनिर्जरेत्यत्र चन्द्रावतंसककथा देशावकाशिकाख्यद्वितीयशिक्षाव्रतस्वरूपम् पोषधाख्यतृतीयशिक्षाव्रतस्वरूपम् पोषधव्रते चुलनीपितुः कथानकम् अतिथिसंविभागाच्यचतुर्थशिक्षाव्रतस्वरूपम् साधुभ्यो वस्त्र-पात्रादिदानस्य निषेधकानां दिगम्बराणां मतस्य निरासः अतिथिसंविभागवते सङ्गमकस्य [शालिभद्रस्य] कथा प्रतिवतमतिचारपञ्चकत्यागायोपदेशः पञ्चस्वणुव्रतेषु प्रथमवतातिचाराः द्वितीयव्रतातिचाराः ४६८-४७६ ४६८-४७१ ४७१-४७२ ४७२ ४७२-४७४ ४७६-४८३ ४८३-४८४ ४८४-४८५ ४८५-४८७ ४८७-४९५ ४९५-५०७ ४९७-५०० ५०८-५१८ ५१८ ५१९-५२३ ५२३-५२६ BHEHEREHEREHEREHEATRETCHEMEHEREHEHEHECHEMICHHETRICK Jain Education Int For Private & Personal Use Only Eklww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy