________________
॥ ७१ ॥
Jain Education Inte
Hodedook
acces
स्वोपज्ञवृत्तिविभूषितस्य योगशास्त्रद्वितीय विभागस्य विषयानुक्रमः
तृतीयः प्रकाशः
त्रिषु गुणव्रतेषु दिग्विरतिनामकप्रथमगुणव्रतस्वरूपम् दिग्विरतेः फलम्
भोगोपभोगमानाख्यद्वितीय गुणव्रतस्वरूपम्
भोगे वर्ज्यानि मद्य-मांसादीनि
मद्यपाने दोषाः
मांसाशने दोषाः, तत्र च मनुस्मृतेविचारणा
नवनीतभक्षणे दोषाः मधुमक्षणे दोषाः
पञ्चोदुम्बरफलभक्षणे दोषाः
अनन्तकायानभिधाय तद्भक्षणत्यागोपदेशः अज्ञातफल भक्षणवर्जनायोपदेशः
रात्रिभोजने दोषाः, तत्र च सम्बोधप्रकरण-निशीयभाष्य पुराणाऽऽयुर्वेदादेः साक्ष्यम् रात्रिभोजनत्यागे गुणाः
:::::::::::::
For Private & Personal Use Only
:::::::::::::
::::::
पृ०
४२५-७८०
४२५-४२६
४२६-४२८
४२८
४२९ ४३०-४३४
४३५-४४७ ४४७
४४८-४५० ४५१-४५२
४५२ - ४५३
४५३-४५४ ४५४-४६५
४६५-४६६
daaaaaaaaaa
॥ ७१ ॥
ww.jainelibrary.org