________________
॥७३॥
HARIENCHEHRETRETCHEHRIRAHMEHEREHETEHEHENEVETEREHEYE
तृतीयव्रतातिचाराः चतुर्थव्रतातिचाराः
पञ्चमवतातिचाराः त्रिषु गुणवतेषु प्रथमगुणवतातिचाराः द्वितीयगुणवतातिचाराः द्वितीयगुणव्रतस्य लक्षणान्तरं तत्र च पञ्चदश अतिचाराः तृतीयगुणवतातिचाराः चतुर्षु शिक्षाव्रतेषु प्रथमशिक्षावतातिचाराः द्वितीयशिक्षावतातिचाराः तृतीयशिक्षाव्रतातिचाराः चतुर्थशिक्षावतातिचाराः महाश्रावकलक्षणम् जिनबिम्बादिषु सप्तसु क्षेत्रेषु धनवपनस्य वर्णनम्
त्रिविधजिनप्रतिमास्वरूपम् जिनभवनानां विधापन समारचनं समुद्धरणं च विविधैः प्रकाजिनागमबहुमानम् विविधः प्रकारैः साधुभक्तिः विविधः प्रकारः साध्वीभक्त्या वर्णनं तत्र च 'स्त्रीणां मोक्षे नाधिकारः' इति दिगम्बरमतनिराप्तः श्रावक-श्राविकासु धनवपनप्रकारः तत्र च स्त्रीगुण-दोषाणां वर्णनम्
५२६-५२८ ५२९-५३४ ५३४-५३८ ५३८-५४० ५४०-५४३ ५४३-५५३ ५५३-५५५ ५५५-५५९ ५५९-५६१ ५६१-५६२ ५६२-५६४ ५६४ ५६४-५७६
ETENCIENCIENCETRICTERIERREETETCHEENETRIEVEREHEE
५६६
५६७-५६९ ५६९-५७२ ५७२ ५७३-५७४ ५७४-५७६
॥७३
Jain Education C
onal
For Private & Personal Use Only
www.jainelibrary.org