________________
॥७०९॥
अद्धा कालस्तद्विषयं प्रत्याख्यानमद्धापत्याख्यानम् । तच्च नमस्कारसहितम् , पौरुषी, दिनपूर्वार्धः, एकाशनम् , एकस्थानकम् , आचामाम्लम् , उपवासः, चरमम् , अभिग्रहः, विकृतिनिषेधश्चेति दशविधम्। यदाहुः
" नवकार पोरिसीए पुरिमड्ढेक्कासंणेगठाणे य।
आयंबिलऽभत्तढे चरमे अ अभिग्गहे विगई ॥ १॥" [ आवश्यकनियुक्तौ गा० १६११ ] नन्वेकाशनादिप्रत्याख्यानं कथमद्धाप्रत्याख्यानम् , न हि तत्र कालनियमोऽस्ति ? सत्यम् , अद्धापत्याख्यानपूर्वाण्येकाशनादीनि प्रायेण क्रियन्त इत्यद्धाप्रत्याख्यानत्वेनोच्यन्ते । प्रत्याख्यानं चापवादरूपाकारसहितं कर्तव्यम्, अन्यथा तु भङ्गः स्यात् , स च दोषाय; यदाह
"वैयभंगे गुरुदोसो थेवस्स वि पालणा गुणकरी ।
गुरुलाघवं च णेयं धम्मम्मि अओ अ आगारा ॥१॥" [पञ्चाशके ५।१२, पञ्चवस्तुके ५१२] १०सणेयठा०-शां.खं.। “नमस्कार इत्युपलक्षणात् नमस्कारसहिते पौरुष्यां पुरिमार्दै एकाशने एकस्थाने च आचाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृतौ। किम् ? यथासङ्ख्यमेते आकाराः” इति आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ० ८५२। "तच्च पञ्चक्खाणं दसविधं-णमोक्कार पोरिसी.........." इति आवश्यकचूर्णौ पृ० ३१५॥ २ तुला-पञ्चाशकवृत्तिः पृ० ८८|| प्रवचनसारोद्धारवृत्तिः पृ० १२३॥ ३ यदाहुः-मु.॥ तुला-धर्मसंग्रहवृत्ति पृ० १८४॥ ४ बतभने गुरुदोषः स्तोकस्यापि पालना गुणकरी तु। गुरुलाघवं च ज्ञेयं धर्मेऽतश्चाकाराः॥ ५ ओ-मु.॥ ...
MECHEENCHEHEEEEEEEEEEEEEEEEEEEEEERUT
" इति आवश्यकचूर्णी आवश्यकसूत्रस्य हारिभद्रयों पर आचाम्ले ।
॥७०९॥
गुरुमा १०१२३॥ ३ यदाहुः-
Jain Education Intel
For Pra
Personal use only
Eklww.jainelibrary.org.