________________
वृत्ति
श्लोकः १२९
॥ १०॥
ते च नमस्कारसहितादिषु यावन्तो भवन्ति तावन्त उपदय॑न्ते । तत्र नमस्कारसहिते मुहूर्तमात्रकाले नमस्कारोच्चारणास्वोपज्ञ
तृतीयः वसाने प्रत्याख्याने द्वावाकारौ भवतः । आक्रियते विधीयते प्रत्याख्यानभङ्गपरिहारार्थमित्याकारः प्रत्याख्यानापबादः।
प्रकाशः विभूषितं
| नेनु कालस्यानुक्तत्वात् संकेतपत्याख्यानमेवेदम् । नैवम् , सहितशब्देन मुहूर्तस्य विशेषणात् । अथ मुहूर्तशब्दो न योगशास्त्रम्
॥१०॥ श्रूयते, तत् कथं तस्य विशेष्यत्वम् ?। उच्यते —अद्धापत्याख्यानमध्येऽस्य पाठात् , पौरुषीपत्याख्यानस्य च वक्ष्यमाणत्वादिवश्यं तदर्वाग् मुहूर्त एवावशिष्यते। अथ मुहूर्त्तद्वयादिकमपि कुतो न लभ्यते ?। उच्यते –अल्पाकारत्वादस्य। पौरुष्यां |
हि षडाकाराः, तदस्मिन् प्रत्याख्याने आकारद्वयवति स्वल्प एव कालोऽवशिष्यते । स च नमस्कारेण सहितः, पूर्णेऽपि काले | नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात् ; सत्यपि नमस्कारपाठे मुहूर्त्ताभ्यन्तरे प्रत्याख्यानभङ्गात् । तत् सिद्धमेतत्-मुहूर्तमानकालं नमस्कारसहितं प्रत्याख्यानमिति। ___ अथ प्रथम एव मुहूर्त इति कुतो लभ्यते ? सूत्रप्रामाण्यात् , पौरुषीवत् । सूत्रं चेदम्
उग्गए सूरे नमोकारसहिअं पञ्चक्खाइ चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं
BACHCHEHEHETICHEHEREHICHRISHITEHSHEIGHEMSHEMSHISHEIGHaa
प्रत्याख्यानस्वरूपम्
वोसिरह।
१ तुला-पञ्चमपञ्चाशकवृत्तिः पृ० ९०-९५। प्रवचनसारोद्धारवृत्तिः पृ० १२४, धर्मसंप्रहवृत्तिः पृ० १८५॥ २ ०स्य च वक्ष०-सं. खं.। ०स्य वक्ष्य-मु.॥ ३ ततस्तस्मिन्-खं.॥ ४ नमुक्का०-शां.॥ nal
For Private & Personal use only
Jain Education in a
www.jainelibrary.org