________________
वृत्ति
तृतीयः प्रकाशः श्लोकः १२९
विभूषितं योगशास्त्रम्
॥ ७०८॥
॥ ७०८॥
प्रत्याख्यान
MEHCHCHCHEHICHCHCHIEVEICHERCHOICEKHBHBHISHMISHRAICHICHCHEMIST
इत्यङ्गष्ठादिसंकेतं करोति-' यावदङ्गुष्ठं मुष्टि ग्रन्थि वा न मुश्वामि, गृहं वा न प्रविशामि, खेदबिन्दवो वा यावद् न शुष्यन्ति, एतावन्तो वोच्छासा यावद् न भवन्ति, जलादिमश्चिकायां यावदेते बिन्दवो न शुष्यन्ति, दीपो वा यावद् न निर्वाति तावद् न भुञ्जे' इति, यदाहुः
" अंगुट्ठमुढिगंठीघरसेऊसासथिवुगजोइक्खे ।
एअं संकेय भणियं धीरेहिं अर्थतनाणीहिं ॥ १ ॥" [ आवश्यकनियुक्तौ गा० १५७८ ]
दिकं संकेतं-मु. शां.॥ २ वा नास्ति-खं. सं. संपू.॥ धर्मसंग्रहवृत्तौ [पृ० १८३] च ॥ ३ जलाम-मु.॥ ४ "अगुकाठश्च मुष्टिश्चेत्यादिद्वन्द्वः अङ्गुष्ठ-मुष्टि-ग्रन्थि-गृह-स्वेदाच्छास-स्तिबुक-ज्योतिष्कान् तान् चिह्नं कृत्वा यत् क्रियते प्रत्याख्यानं तद
भणितमुक्तम् सकेतमेतत् , कैः धीरैः अनन्तज्ञानिभिरिति गाथासमासार्थः॥ अवयवत्थो पुण के नाम चिंधं, सह केतन सकेतं
सचिह्नमित्यर्थः"-आवश्यकहारिभद्री पृ० ८४५॥ साकेयं णाम केयमिति गृहव्याख्या, गृहवासिनां प्रत्याख्यानमित्युक्तं भवति । सद्वितीयोऽर्थः केयं णाम चिण्हं पञ्चक्खाणे जाव एवं ताव ण जेमेमि ति। तत्थ गाथा-अंगुटु।" इति आवश्यकचूणों प्रत्याख्यानाध्ययनस्य] पृ० ३१०। “साकेतमिदानीमाह-केयमित्यादि। “कित निवासे" [पा.धा. ९९३] इत्यस्य धातोः कित्यते उष्यते अस्मिन्निति घभि केतो गृहमुच्यते, सह तेन वर्तन्ते इति सहस्य सभावे सकेता गृहस्थाः , तेषामिदम् ' तस्येदम्' [पा० ४।३।२०] इत्यणि साकेतं प्रत्याख्यानं प्रायेण गृहस्थानामेवेदं भवतीति । अथवा केतं चिह्नमुच्यते, सह केतेन चिह्नन वर्तत इति सकेतम् सकेतमेव प्रज्ञादित्वात् स्वार्थेऽणि साकेतमाहुर्मुनयः। ....."अंगुट्ठी इत्यादि। अङ्गुष्ठश्च ग्रन्थिश्च मुष्ठिश्च गृहं च स्वेदश्च उच्छासश्च स्तिबुकश्च जोइक्खश्चेति समाहारो द्वन्द्वः, 'जोहक्ख' शब्दश्च देश्यो दीपे वर्तते, तद्विषया क्रिया सर्वत्र यथोचिता योजनीया, प्रत्याख्यानविचाले कृत्यमिदम्" इति प्रवचनसारोद्धार[गा. १९९] वृसौ पृ० १२०-१२१॥
REHRISGARHETRIOSISTERESISTEREHEREHENSHCHOTE
स्वरूपम्
श्यकहारिभद्री पृ० प ताव ण जेमेमिति नवासे” (पा.धा. ९
Jain Education Inten
For Private & Personal use only
www.jainelibrary.org