________________
स्वोपश
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः মাহাঃ श्लोकः
॥ ४७६॥
॥४७६॥
" भत्तोसं दंताई खज्जूरं नालिकेर-दक्खाई। कॅक्कडि-अंग-फणसाइ बहुविहं खाइमं णेयं ॥१॥" [पञ्चाशक ५।२९]
स्वाद्यं दन्तकाष्ठं ताम्बूलं तुलसिका-पिण्डार्जक-मधु-पिप्पली-सुण्ठी-मरिच-जीरक हरीतकी-विभीतक्यामलक्यादि । यदाह-- ___“ दंतवणं तंबोलं चित्तं तुलसीकहेडगाई य । महु-पिप्पलि-सुंठाई अणेगहा साइमं होइ ॥१॥" [पञ्चाशक ५।३०]८१॥
उक्तानि त्रीणि गुणव्रतानि । अथ चत्वारि शिक्षाव्रतान्युच्यन्ते, तत्रापि सामायिक देशावकाशिक-पौषधोपवासा-ऽतिथिसंविभागलक्षणेषु चतुर्पु शिक्षाव्रतेषु प्रथमं सामायिकाख्यं शिवाव्रतमाह
स्यक्तात-रौद्रध्यानस्य त्यक्तसावद्यकर्मणः ।
मुहूर्तं समता या तां विदुः सामायिकव्रतम् ॥ ८२ ॥ 7 "भक्तं च तद् भोजनम् ओसं च दाह्यम् भक्तोषम् , रूढितः परिभृष्टचनक-गोधूमादि। दन्तादि गुडसंस्कृतदन्तपबनादि देशविशेषप्रसिद्धम् । खजूरं प्रसिद्धं । नालिकेर-द्राक्षादि प्रतीतमेव ।... 'कर्कटका-ऽऽम्रक-पनसादि प्रसिद्धम् । बहुविधं बहुप्रकारं खादनेन खादनाय निवृत्तं खादिम ज्ञेयम्" इति अभयदेवसूरिविरचितायां पञ्चाशकवृत्तौ पृ. १०१ ॥ २ नालिएर०-मु.॥ ३ दक्खाई-खं. सं. ॥ ४ कक्कडिगंवग-सं. विना ।। ५ ताम्बूलतुलसिकाळ-मु.॥ ६" दन्ताः पूयन्तेऽनेनेति दन्तपवनं दशननिलेपनकाष्ठं यप्टीमध्वादि । ताम्बूलं प्रतीतम्, तञ्च चित्रं बहुप्रकारम् | तुलसीका सुरसा, कुहेडकः पिण्डार्यकः, I... . ' 'मधु माक्षिक, पिप्पली कृष्णा, सुंठ्यादि नागरप्रभृति""इत्येवमनेकधा स्वादनेन स्वादनाय निवृत्तं स्वादिमं भवति" इति अभयदेवसूरिविरचितायां पञ्चाशकवृत्तौ पृ. १०१ ॥ ७०गाईयं-खं. विना ॥ ८ पिंपली०-सं. खं. ॥९ पोषधो-खं.॥
"2..०१ ॥
Jain Education Inte
l
For Private & Personal Use Only
Galw.jainelibrary.org