SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥ ८१८ ॥ Jain Education idealere मनः शुद्धिमविभ्राणा अधारयन्तो ये मुक्तये मुक्तिनिमित्तं तपस्यन्ति तपः क्लेशमनुभवन्ति, ते दुर्ग्रहग्रहिलाः संनिहितां नावं परित्यज्य महार्णवं भुजाभ्यां तरीतुमिच्छन्ति । यथा नावमन्तरेण महार्णवो भुजाभ्यां दुस्तरः तथा मनः शुद्धिमन्तरेण तपसा मुक्तिर्दुष्प्रापा ॥ ४२ ॥ ये 'ध्यानं तपः सहितं मुक्तिदम्' इति वदन्तो मनः शुद्धिमुपेक्षन्ते, 'ध्यानमेव तु कर्मक्षयकारणम्' इति प्रति तु पन्नास्तान् प्रत्याह- तपस्विनो मनःशुद्धिविनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पणः ॥ ४३ ॥ तपखिनोऽपि ध्यानं खलु निश्चयेन सुधा । किंविशिष्टस्य ! सर्वथा मनः शुद्धिविना भूतस्य लेशेनापि मनःशुद्धि| रहितस्य । यद्यपि मनःशुद्धिरहितानामपि तपोध्यानवलेन नवमग्रैवेयकं यावद् गतिः श्रूयते तथापि तत् प्रायिकम्, न च तत् फलत्वेन विवक्षितम्, मोक्षस्यैव फलरूपत्वात् । अतो ध्यानं मुधा । यथा दर्पणो रूपनिरूपणकारणमपि चक्षुर्विकलस्य सुधा तथा ध्यानमपीति भावः ॥ ४३ ॥ उपसंहरति तदवश्यं मनः शुद्धिः कर्तव्या सिद्धिमिच्छता । तपः श्रुत-यमप्रायैः किमन्यैः कायदण्डनैः ॥ ४४ ॥ For Private & Personal Use Only adalaleladeeeeeeeeeeeeeeeeeeee चतुर्थः प्रकाशः श्लोकौ ४३-४४ ॥ ८१८ ॥ मनः शुद्धौ लाभाः 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy