________________
॥ ५०७॥
BHEENCHCHEIGHERCTCHEEEEEEECHEHRECHARGENE
पयःपानं पन्नगानां यथा विषविवृद्धये । कुपात्रा-ऽपात्रयोर्दानं तद्वद् भवविवृद्धये ॥४३॥ स्वादु क्षीरं यथा क्षिप्तं कट्वलावुनि दुष्यति । दानं दत्तं शुद्धमपि कुपात्रा-ऽपात्रयोस्तथा ॥४४॥ दत्ता कुपात्रा-पात्राभ्यां सर्वोयपि फलाय न । पात्राय दत्तो ग्रासोऽपि श्रद्धया स्यान्महाफलः ॥ ४५ ॥ इयं मोक्षफले दाने पात्रापात्रविचारणा । दयादानं तु तत्त्वज्ञैः कुत्रापि न निषिध्यते ॥ ४६ ॥ शुद्धयशुद्विकृता भङ्गाश्चत्वारः पात्र-दानयोः। आद्यः शुद्धो द्वितीयस्तु पाक्षिकोऽन्यौ तु निष्फलौ ॥ ४७ ॥ दानेन भोगानामोतीत्यविमृश्यैव भाष्यते । अनर्घ्यपात्रदानस्य क्षुद्रा भोगाः कियत् फलम् ? ॥ ४८॥ पात्रदाने फलं मुख्यं मोक्षः संस्यं कृपेरिव । पलालमिव भोगस्तु फलं स्यादानुषङ्गिकम् ॥ ४९ ॥ जिनानां दानदातारः प्रथमे मोक्षगामिनः । धनादयो दानधर्माद बोधिवीजमुपार्जयन् ॥ ५० ॥ जिनानां पारणे भिक्षादातृणां मन्दिराजिरे । सुगन्ध्युदक-पुष्पस्रग्-रत्नवृष्टिं व्यधुः सुराः ॥ ५१ ॥ इत्यतिथिसंविभागवतमेतदुदीरितं प्रपञ्चेन । देयादेये पात्रापात्रे ज्ञात्वा यथोचितं कुर्यात् ॥ ५२ ॥ ८७ ॥
यद्यपि विवेकिनः श्रद्धावतः सत्पात्रदाने साक्षात् पारम्पर्येण वा मोक्षः फलं, तथापि मुग्धजनानुग्रहार्थ पात्रदानस्य प्रासङ्गिकं फलमाह
१ भुजङ्गानां-मु.॥ २ तथा भ०-शां.। तद्वत् भवति पाप्मने-क ॥ ३-गण॥ द्वितीयो वैकल्पिकोऽन्यौ-मु.॥ कि शस्य-शां. ॥ ५ प्रथमा-खं.॥ ६-क ग म ड ण ॥ हर्षोत्कर्षपराः सद्यः पुष्पवृष्टिं-मु.॥
REHEIRETRIEVEMEHRARRRRRRRRRCHCHCHCHE
॥५.७॥
Jain Education Inte
For Private & Personal use only
2
ww.jainelibrary.org