________________
तथा चक्षुर्देभ्यः । इह चक्षुर्विशिष्टमात्मधर्मरूपं तथावबोधनिबन्धनं गृह्यते, तच्च श्रद्धेत्यन्येषाम् , तद्विहीनस्याचक्षुष्मत।
तृतीयः स्वोपक्ष
प्रकाशः वृत्तिइव वस्तुतत्त्वदर्शनायोगाद् । न च मार्गानुसारिणी श्रद्धा सुखेनावाप्यते । सत्यां चास्यां कल्याणचक्षुषीव भवति वस्तुतत्त्व
श्लोकः १२३ विभूषितं दर्शनम् । तदियं धर्मकल्पद्रुमस्यावन्ध्यबीजभूता भगवद्भय एव भवतीति चक्षुर्ददतीति चक्षुर्दाः। योगशास्त्रम् तथा मार्गदेभ्यः। इह मार्गो भुजङ्गमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषो ॥ ६१०॥ यममुमन्ये सुखेत्याचक्षते। अस्मिन्नसति न यथोचितगुणस्थानावाप्तिमार्गविषमतया चेतःस्खलनेन प्रतिबन्धोपपत्तेः । मार्गश्च ।
भगवद्भय एवेति मार्ग ददतीति मार्गदाः। है तथा शरणदेभ्यः । इह शरणं भयार्तत्राणम् , तच्च संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वासनस्थानकल्पं चैत्यवन्दनतत्त्वचिन्तारूपमध्यवसानं विविदिषेत्यन्येषाम् । अस्मिंश्च सति तत्त्वगोचराः शुश्रूषा-श्रवण-ग्रहण-धारणा-विज्ञानो-हापोह-तत्त्वाभि
सूत्रव्याख्या निवेशाः प्रज्ञागुणा भवन्ति, तत्त्वचिन्तामन्तरेण तेषामभावात् । सम्भवन्ति तुं तामन्तरेणापि तदाभासाः, न पुनः । स्वार्थसाधकत्वेन भावसाराः। तत्त्वचिन्तारूपं च शरणं भगवद्भय एव भवतीति शरणं ददतीति शरणदाः। न तथा बोधिदेभ्यः। इह बोधिर्जिनप्रणीतधर्मप्राप्तिः, इयं पुनर्यथाप्रवृत्त-अपूर्व-अनिवृत्तिकरणत्रयव्यापाराभिव्यङ्ग्यमभिन्नहे पूर्वग्रन्थिभेदतः प्रशम-संवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमुच्यते, विज्ञप्तिरित्य
तत्त्वावबो-मु., ललितविस्तरा॥ २ ०चक्षुषो भवति-मु.॥ ३ विशेषोऽयममु०-मु.॥ ४ धारण-मु.॥ ५ नु-खं.॥ ६ रूपत्वं च-खं. ॥ रूपं शरणं-मु.॥ ७ धर्मावाप्तिः -मु.॥
Jain Education Inten
For Private & Personal use only
9
w.jainelibrary.org