________________
स्वोपज्ञवृत्तिविभूषितस्य योगशास्त्रस्य
॥६३॥
ALLAHALALAAAA
कलिकाता-भावनगरप्रकाशिते पुस्तकद्वये संशोधकैः संशोधनाय कृतेऽपि महति परिश्रमे, सन्ति खलु || द्वितीयतादृशाः पर शताः पाठा यत्र पाठशुद्धिरपेक्ष्यते । अस्य ग्रन्थस्य पुनः संशोधनाय प्रकाशनाय च जैनसाहित्य- विभागस्य विकासमण्डलाध्यक्षैः 'श्रेष्ठिश्री अमृतलाल कालीदास दोसी' इत्येभिर्महोदयैः खम्भातनगरे श्री शान्तिनाथ- द पुरोवचनम् तालपत्रीयज्ञानभाण्डागारे विद्यमानं तालपत्रोपरि लिखितमतिप्राचीनमादर्शद्वयमधिगतम', तैनियुक्तेन च सुबोधचन्द्राभिधेन पण्डितेन तत्रत्याः पाठभेदाः लिखिताः । प्राधान्येन एतान् पाठभेदानवलम्ब्यैव सवृत्तिकस्य योगशाखस्य प्रथम-द्वितीयप्रकाशात्मकः प्रथमो विभागः संशोधितः सम्पादितश्चास्माभिः, स च प्रागेव प्रकाशितो जैनसाहित्यविकासमण्डलेन । ततः परं द्वितीयविभागस्य संशोधनावसरे सं. संपू. हे. इति तालपत्रोपरि लिखितमपरमपि प्रतित्रयमस्माभिः पत्तननगरादासादितम् । एतेषां हस्तलिखितादर्शानां संक्षेपेण स्वरूपमित्थं वर्तते
शां०-खम्भातनगरे श्री शान्तिनाथतालपत्रीयजैनज्ञानभाण्डागारे विद्यमाना प्रतिः। खं०- ,
अनयोः शां. खं. प्रत्योर्विस्तरेण स्वरूपं प्रथमविभागस्य पुरोवचनेऽस्माभिनिदिष्टम् , अतो जिज्ञासुभिस्तत्रैव || विलोकनीयम् । १. अस्य आदर्शद्वपस्प शां. खं. इति संज्ञाऽस्माभिर्विहितास्ति । शां. आदर्शः विक्रमसंवत् १२५१ वर्षे लिखितः, खं, आदर्शस्तु विक्रमसंवत् १३०३ वर्षस्य समीपे लिखितो भाति । अत्राथें प्रथमविभागस्य पुरोवचनं विलोकनीयम् ।
॥६३॥
SARKARISTOTROLOGERVA
For Private & Personal Use Only
Jain Education in
www.jainelibrary.org