________________
द्वितीय
तृतीयविभागे आपञ्चमप्रकाशम् आ द्वादशात् प्रकाशात् सर्वानप्यवशिष्टान् प्रकाशान् विविधैः परिशिष्टैरलं-13 स्वोपज्ञवृत्तिविभ-४॥ कृत्य प्रकाशयितुं समीहामहे ।
विभागस्य षितस्य ।
शाखकृतां तत्र भवतां श्रीहेमचन्द्रमूरिपादानां कुमारपालनृपतेश्च चरित्रं संक्षेपेण प्रथमविभागस्य प्रस्तावनायां पुरोविचनम् योगशास्त्र- पूरीवचने चाभिहितं तत्रैव विलोकनीयम् । द्वादशानां प्रकाशानां विषयोऽपि तत्रैव संक्षेपेण वर्णितः ।
शास्त्रविशारदै नाचायः श्रीमद्विजयधर्मसरिभिः बहुभ्यो वर्षेभ्यः प्राक विविधान् हस्तलिखितानादर्शान् ॥६२॥ संचित्य अस्य सवृत्तिकस्य ग्रन्थस्य संशोधनं सम्पादनं च स्त्रीयच्छात्राणां साहायकेन विहितम् । तच्च चतुर्थ
प्रकाशस्य १०५ तमश्लोकटीकाया 'अष्टाशीति' [पृ० ९१३ पं० ३] इति पदपर्यन्तं 'कलिकाता' नगरे विद्यमानया Asiatic Society of Bengal इत्यनया संस्थया Orientel Works इत्यन्तः Bibliotheca Indica मध्ये इसवीयेषु 1907, 1909, 1910, 1916, 1918, 1921 वर्षेषु पृथक् पृथक् षट्स विभागेषु [पृ० १ तः पृ० ८८८ पर्यन्तमेव ] प्रकाशितम् ।
___ अवशिष्टस्तु ग्रन्थस्तया संस्थया प्रकाशितो न दृष्टो न वा श्रुतोऽस्माभिः । किन्तु श्रीमद्विजयधर्मसूरिशिष्याणां PH श्रीमद्विजयभक्तिसरीणामुपदेशेन सम्पूर्णोऽप्ययं ग्रन्थो वि० सं० १९८२ वर्षे भावनगरस्थया जैनधर्मप्रसारकसभया | प्रकाशितः । अद्य यावत् अस्यैव ग्रन्थस्य बाहुल्येन प्रचारः।
| ॥६॥
SAEHREAKER
ALA
Jain Education Intel
ब
For Private & Personal Use Only
www.jainelibrary.org