SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ स्वोप वृत्ति विभूषितं पोगशास्त्रम् ॥ ५६६॥ देवताभ्यः फलमाप्यते । नैवम् , चिन्तामण्यादिभ्य इबातृप्ततुष्टेभ्योऽपि फलप्राप्त्यविरोधात् । यदुक्तं वीतरागस्तोत्रेऽस्माभिः तृतीयः " अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् । प्रकाशः चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः ॥ १॥" [ वीतरागस्तोत्रे १९६३ ] श्लोकः ११९ तथा--" उवगाराभावम्मि वि पुज्जाणं पूयगस्स उवगारो। मंताइसरण-जलणादिसेवणे जह तहेहं पि ॥ १॥" [श्रावकप्रज्ञप्तौ ३४८, पूजापञ्चाशके गा० ४।४४] एष तावत स्वकारितानां विम्बानां पूजादिविधिरुक्तः, अन्यकारितानामपि अकारितानां च शाश्वतप्रतिमानां यथार्ह जिनबिम्बे पूजन-वन्दनादिविधिरनुष्ठेयः । धनवपनस्य स्वरूपम् त्रिविधा हि जिनप्रतिमाः-- भक्तिकारिताः स्वयं परेण वा चैत्येषु कारिताः, या इदानीमपि मनुष्यादिभिर्विधाप्यन्ते । मङ्गल्यकारिता या गृहेषु । द्वारपत्रेषु मङ्गलाय कार्यन्ते । शाश्वत्यस्तु अकारिता एव अधस्तिर्यगूर्ध्वलोकावस्थितेषु जिनभवनेषु वर्तन्त इति । न हि लोकत्रयेऽपि तत स्थानमस्ति यन्न पारमेश्वरीभिः प्रतिमाभिः पवित्रितमिति । जिनप्रतिमानां च वीतरागस्वरूपाध्यारोपेण पूजादिविधिरुचित इति । १ उपकाराभावेऽपि पूज्यानां पूजकस्य उपकारः। मन्त्रादिस्मरण-ज्वलनादिसेवने यथा तथेहापि ॥ २ व-सं. ३ पूजनावन्दनादि०-खं.। पूजनवर्धनादि०-खं. विना || For Private & Parsonal use only HEREHSRISHCHEHETISHGREHEIGHCHEIGHEHEKHEREHEKSHEHEMENTER Jain Education www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy