SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ॥ ५६५ ॥ Jain Education “ सन्मृत्तिका-ऽमलशिलातल-रूप्य - दारु- सौवर्ण-रत्न- मणि- चन्दनचारु बिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥ १ ॥ " [ तथा - " पीसाईआ पडिमा लक्खणजुत्ता समत्तलंकरणा । जह पल्हाए मणं, तह निज्जर मो विआणाहि ॥ १ ॥ " [ सम्बोधप्रकरणे १ | ३२२ ] तथा निर्मितस्य जिनबिम्बस्य शास्त्रोक्तविधिना प्रतिष्ठापनम्, अष्टाभिश्च प्रकारैरभ्यर्चनम्, यात्राविधानम्, विशिष्टाभरणविचित्रवस्त्रैः परिधापनमिति जिनबिम्बे धनवपनम् । यदाह- भूषणम्, ] “गन्धैर्माल्यैर्विनिर्यद्धहल परिमलैरक्षतैर्धूपदीपैः सान्नाय्यैः प्राज्यभेदैश्वरुभिरुपहितैः पाकपूतैः फलैश्च । अम्भःसम्पूर्णपात्रैरिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममाराल्लभन्ते ॥ १ ॥ " [] ननु जिनबिम्बानां पूजादिकरणे न कचिदुपयोगः, न हि पूजादिभिस्तानि तृप्यन्ति तृष्यन्ति वा न चातृप्ततुष्टाभ्यो १ तथाहि - मु. ॥। २ प्रासादिका प्रतिमा लक्षणयुक्ता समस्तालङ्ककरणा । यथा प्रह्लादयति मनः तथा निर्जरां विजानीहि ॥ " लक्खणजुत्ता पडिमा पासादीया समत्तलंकारा । पल्हायति जह वयणं तह निजर मो वियाणाहि ।। १८९ ।। " इति व्यवहारभाष्ये पष्ठोद्देशके गाथा ॥ ३ निर्मापितस्य- शां. ॥ ४ सान्नाज्यैः प्राज्यभेदैश्चरुभिरुपहतैः - मु.। “संपूर्वाद् नयतेर्हविषि समो दीर्घत्वं च सान्नाय्यं हविः" इति सिद्धमवृहद्वृत्तौ ५|१|२४ । “ हविः सान्नाय्यम्...... '॥ ८३९ ॥...... 'हव्यपाकः पुनश्चरुः || ८३३ ।। हव्यस्य पाको हव्यपाकः । चर्यते भक्ष्यते चयः पक्वं होतव्यम् " - इति स्वोपशवृत्तिसहिते अभिधानचिन्तामणी ॥ ५ तृप्यन्ति च तु० - शां. ॥ ional For Private & Personal Use Only laleeleeeeeeeeeeeeeeee 5 10 ॥ ५६५ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy