________________
॥ ५६५ ॥
Jain Education
“ सन्मृत्तिका-ऽमलशिलातल-रूप्य - दारु- सौवर्ण-रत्न- मणि- चन्दनचारु बिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥ १ ॥ " [ तथा - " पीसाईआ पडिमा लक्खणजुत्ता समत्तलंकरणा ।
जह पल्हाए मणं, तह निज्जर मो विआणाहि ॥ १ ॥ " [ सम्बोधप्रकरणे १ | ३२२ ]
तथा निर्मितस्य जिनबिम्बस्य शास्त्रोक्तविधिना प्रतिष्ठापनम्, अष्टाभिश्च प्रकारैरभ्यर्चनम्, यात्राविधानम्, विशिष्टाभरणविचित्रवस्त्रैः परिधापनमिति जिनबिम्बे धनवपनम् । यदाह-
भूषणम्,
]
“गन्धैर्माल्यैर्विनिर्यद्धहल परिमलैरक्षतैर्धूपदीपैः सान्नाय्यैः प्राज्यभेदैश्वरुभिरुपहितैः पाकपूतैः फलैश्च । अम्भःसम्पूर्णपात्रैरिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममाराल्लभन्ते ॥ १ ॥ " [] ननु जिनबिम्बानां पूजादिकरणे न कचिदुपयोगः, न हि पूजादिभिस्तानि तृप्यन्ति तृष्यन्ति वा न चातृप्ततुष्टाभ्यो
१ तथाहि - मु. ॥। २ प्रासादिका प्रतिमा लक्षणयुक्ता समस्तालङ्ककरणा । यथा प्रह्लादयति मनः तथा निर्जरां विजानीहि ॥ " लक्खणजुत्ता पडिमा पासादीया समत्तलंकारा । पल्हायति जह वयणं तह निजर मो वियाणाहि ।। १८९ ।। " इति व्यवहारभाष्ये पष्ठोद्देशके गाथा ॥ ३ निर्मापितस्य- शां. ॥ ४ सान्नाज्यैः प्राज्यभेदैश्चरुभिरुपहतैः - मु.। “संपूर्वाद् नयतेर्हविषि समो दीर्घत्वं च सान्नाय्यं हविः" इति सिद्धमवृहद्वृत्तौ ५|१|२४ । “ हविः सान्नाय्यम्...... '॥ ८३९ ॥...... 'हव्यपाकः पुनश्चरुः
|| ८३३ ।। हव्यस्य पाको हव्यपाकः । चर्यते भक्ष्यते चयः पक्वं होतव्यम् " - इति स्वोपशवृत्तिसहिते अभिधानचिन्तामणी ॥ ५ तृप्यन्ति च तु० - शां. ॥
ional
For Private & Personal Use Only
laleeleeeeeeeeeeeeeeee
5
10
॥ ५६५ ॥
www.jainelibrary.org