SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ मतान्तरेण वीरासनमाह-- सिंहासनाधिरूढस्यासनापनयने सति । तथैवावस्थिति तामन्ये वीरासनं विदुः ॥ १२८ ॥ सिंहासनमधिरूढस्य भूमिन्यस्तपादस्य सिंहासनापनयने सति तथैवावस्थानं वीरासनम् । अन्ये इति सैद्धान्तिकाः कायक्लेशतपःप्रकरणे व्याख्यातवन्तः। पातञ्जलास्त्वाहुः--" ऊर्ध्वस्थितस्यैकतरः पादो भून्यस्त एकश्चाकुश्चितजानुरूर्ध्वमित्येतद् वीरासनम् ।” [ पातञ्जल० तत्त्ववैशारदी २।४६ ] इति ॥ १२८ ॥ अथ पद्मासनम् जवाया मध्यभागे तु संश्लेषो यत्र जवया । पद्मासनमिति प्रोक्तं तदासनविचक्षणैः ॥ १२९ ॥ जङ्घाया वामाया दक्षिणाया वा द्वितीयया जङ्घया मध्यभागे संश्लेषो यत्र तत् पद्मासनम् ॥ १२९॥ अथ भद्रासनम्-- संपुटीकृत्य मुष्काग्रे तलपादौ तथोपरि । पाणिकच्छपिकां कुर्याद्यत्र भद्रासनं तु तत् ॥ १३०॥ १ दृश्यतां पृ०९५७-९५८॥ २ दृश्यतां पृ०९५६ ।। BHEHEREHEHEHREHEHEHCHEHCHEHSHEHEMEHSHCHHEHSICHESTER 10 ॥ ९६१। Jain Education Inte For Private & Personal Use Only Diw.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy