________________
चतुर्थः
स्वोपशवृत्तिविभूषितं योगशास्त्रम्
॥९४४॥
पुण्यतः कर्मलाघवलक्षणात् शुभकर्मोदयलक्षणाच्च प्राप्तेष्वासादितेषु । केषु? इत्याह--श्रद्धा धर्माभिलाषः, कथको है। धर्मोपदेष्टा गुरुः, श्रवणं तद्वचनाकर्णनम् , एतेषु सत्स्वपि । तदिति प्रसिद्धम्, बोधिरत्नं सुदुर्लभम् , बोधिस्तु तत्त्वनिश्चयः,
प्रकाशः तत्त्वस्य देव-गुरु-धर्मरूपस्य निश्चयो दृढोऽभिनिवेशः, तदेव रूपं यस्य तत् तत्त्वनिश्चयरूपम् । स्थावरत्वात् त्रसत्वादीन्यपि दुर्ल
श्लोकः १०९ भानि, तेभ्योऽपि बोधिरत्नं दर्लभमिति 'सु'शब्देनाह। यतो मिथ्यादृशोऽपि त्रसत्वादीनि श्रवणान्तान्यनन्तशः प्राप्नुवन्ति, ॥ ९४४॥ बोधिरत्नं तु न लभन्ते, तच्चाविघ्नं मोक्षतरुवीजमिति । अत्रान्तरश्लोकाः--
बोधिदुर्लभराज्यं वा चक्रभृत्त्वं वा शक्रत्वं वा न दुर्लभम् । यथा जिनप्रवचने बोधिरत्यन्तदुर्लभा ॥१॥
त्वभावनासर्वे भावाः सर्वजीवैः प्राप्तपूर्वा अनन्तशः। बोधिर्न जातुचित प्राप्ता भवभ्रमणदर्शनात् ॥ २ ॥
वर्णणम् पुद्गलानां परावर्तेष्वनन्तेषु गतेष्विह । उपाधं पुद्गलावर्ते शेषे सर्वशरीरिणाम् ॥ ३ ॥ सर्वेषां कर्मणां शेषे कोटीकोटीप्रमाणके । ग्रन्थिभेदात् कश्चिदेव लभते बोधिमुत्तमाम् ॥ ४॥ यथाप्रवृत्तिकरणादन्ये तु ग्रन्थिसीमनि । प्राप्ता अप्यवसीदन्ति भ्रमन्ति च पुनर्भवम् ॥५॥ कुशास्त्रश्रवणं सङ्गो मिथ्यादृग्भिः कुवासना । प्रमादशीलता चेति स्युधेिः परिपन्थिनः ॥६॥
चरित्रस्यापि संप्राप्तिर्दुलभा यद्यपीरिता। तथापि बोधिप्राप्ती सा सफला निष्फलाऽन्यथा ॥ ७ ॥ १०रत्नसुदुर्लभ०-शां॥ २ उपाधपुद्गला-मु.॥ ३ कोटिकोट्यन्तरस्थिती-मु.॥ ४ चारित्र-मु.॥
MEHCHEHCHCHRISHCHCHEMERGENCERRIERRECTREETEHRIST
Jain Education Inter
For Private & Personal use only
2w.jainelibrary.org