SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ विस्तीर्णमेवम्भूतं सुखमावहति प्रापयतीति कल्याणपुष्कलविशालसुखावहः, तस्य, तथा च श्रुतधर्मोक्तानुयनादुक्तलक्षणमपस्वोपज्ञ तृतीयः वर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रापकत्वमाह। देवानां दानवानां नरेन्द्राणां च गणैरचिंतस्य प्रजितस्य । वृत्ति प्रकाशः मुरगणनरेन्द्रमहितस्य' इत्यस्यैव निगमनम्-देवदाणवेत्यादि । यतश्चैवमतः--- विभूषितं श्लोकः १२३ सिद्धे भो ! पयओ नमो जिष्णमए नंदी सया संजमे, देवनागसुवन्नकिन्नरगणस्सब्भूयभावच्चिए । योगशास्त्रम् लोगो जत्थ पइडिओ जगमिणं तेलोकमच्चासुरं, धम्मो वट्टउ सासयं विजयओ धम्मुत्तरं वडउ ॥ ४ ॥ सिद्धः फलाव्यभिचारेण प्रतिष्ठितः, अथवा सिद्धः सकलनयव्यापकत्वेन त्रिकोटिपरिशुद्धत्वेन च प्रख्यातः, तस्मिन् । भी इत्यतिशयिनामामन्त्रणम् , पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण यतः, इत्थं परसाक्षिकं प्रयतो भूत्वा | |'पुक्खरवरकापूनमस्करोति-नमो जिणमए, नमो जिनमताय, प्राकृतत्वाचतुर्थ्याः सप्तमी। अस्मिंश्च सति नन्दिः समृद्धिः, सदा सर्वकालम् , दीवड्ढे'. संयमे चारित्रे भूयात् । उक्तं च--'पँढमं नाणं तओ दया' [ दशवै० ४।१०] किंविशिष्टे संयमे ?, देवनाग(पर्ण सूत्रव्याख्या किन्नरगणैः सद्भतभावेनाचिंते, देवा विमानिनः, नागा धरणादयः, सुपर्णा गरुडाः, किन्नरा व्यन्तरविशेषाः, उपलक्षणं लक-म.॥ २ सासओ-खं.॥ ३ विजयउ-सं. खं. ॥ ४ धम्मोत्तरं-खं. सं. ॥ ५ त्रिकोटी०-वं.सं.। अत्र: शशांमध्येऽधस्लाट्रिपणरूपेणवं लिखितमस्ति-"तिस्रः कोटयस्ताप-च्छेद-कषलक्षणाः। यदाह-तापः स्यात् संगतार्थत्वं हे दो बाधकबाधनम। पूर्वापराविरोधित्वं निघषः तु निगीयते ॥” ६ जिनमते-शां.॥ ७प्रथमं शानं ततो दया। अत्र दशवकालिककासत्रे चतर्थाध्ययने प्रान्तवर्तिनीसु गाथासु "पढमं नाणं तओ दया एवं चिट्ठइ सव्वसंजए। अन्नाणी किं काही किंवा नाहीइ छेअपावगं ॥” इति सम्पूर्णा गाथा ॥ ८०सुवर्ण-सं.॥ ९ सुवणा-खं. सं.॥ Jain Education in nal For Private & Personal use only 7 w w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy