________________
स्वोपक्ष
वृत्तिविभूषितं
बोगशास्त्रम्
खामित्ता विणएणं तिगुत्तो तेण पुणरवि तहेअ ।
तृतीयः उग्गहजायण-पविसण दुओणयं दोपवेसं च ॥ २७ ॥
प्रकाशः पढमे छच्चावत्ता बीयपवेसम्मि हुँति छच्चेव ।
श्लोकः १२९ ते अ 'अहो' इच्चाई असंकरणं पउत्तव्वा ॥२८॥
॥६७६॥ पढमपवेसे सिरनामणं दुहा वीअए अ तह चेअ । तेणेअ चउसिरं तं भणियमिणं एगनिक्खमणं ॥ २९ ॥
षद्सु एवमहाजाएगं 'तिगुत्त'सहिअं च हुंति चत्तारि ।
आवश्यकेषु सेसेसुं खित्तेसुं पणवीसावस्सया हुंति ॥ ३० ॥
वन्दनकस्य 'तेत्तीसन्नयराए' इत्युक्तमिति त्रयस्त्रिंशदाशातना विवेच्यन्ते
व्याख्या गुरोः पुरतो गमनं शिष्यस्य निष्कारणं विनयभङ्गहेतुत्वादाशातना, मार्गदर्शनादिकारणे तु न दोषः । गुरोः पार्थाभ्यामपि के
१ क्षमयित्वा विनयेन त्रिगुप्तः तेन पुनरपि तथैव । अवग्रहयाचन-प्रवेशने द्वयवनतं द्विप्रवेशं च ॥ २७॥ प्रथमे षट् चावर्ता द्वितीयप्रवेशे भवन्ति षट् चैव। ते च 'अहो' इत्यादयः असङ्करेण प्रयोक्तव्याः ॥ २८॥ प्रथमप्रवेशे शिरोनामनं द्विधा द्वितीये च
तथैव । तेनैव चतुःशिरः तद् भणितमिदम् एकनिष्कमणम् ॥ २९॥ एवं यथाजातैकं त्रिगुप्तसहितं च भवन्ति चत्वारि। शेषेषु माक्षेत्रेषु पञ्चविंशतिरावश्यका भवन्ति ॥ ३०॥ २ सिरिनामण-सं.॥ ३ तहा चेअ-खं.। तह चेव-मु. शां. धर्मसंग्रहवृत्ती।
पृ० १७९॥ ४तिगुत्ति-सं विना। दृश्यतां पृ० ६५४ पं०५॥ ५ तित्ती०-मु.॥ ६ त्रयस्त्रिंशदाशातनास्वरूपं प्रवचनसारोद्धारे तद्वत्ती [पृ०३१-३४] च विस्तरेण वर्णितम् । धर्मसंग्रहवृत्ती [पृ० १७६-१७७ ] आवश्यकसूत्रस्य प्रतिक्रमणाध्ययनस्य हारिभद्रयां वृत्ती [ पृ० ७२५-७२७ ] आवश्यकचूर्णी दशाश्रुतस्कन्धादौ चापि विस्तरेण वर्णितं दृश्यते ॥
Jain Education Inte
For Pilate & Personal Use Only
forww.jainelibrary.org