SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ॥ १७५॥ 5 यहरणम्मि 'ज'कारं 'त्ताकारं करजुएण मज्झम्मि । 'भे'कारं सीसम्मि अ काउं गुरुणो वयं सुणसु ॥ २२ ॥ तुभं पि वट्टइ त्ति य गुरुणा भणियम्मि सेसआवत्ता। दुण्णि वि काउं तुसिणी जा गुरुणा भणियमेवं ति ॥ २३ ॥ अह सीसो रयहरणे कयंजली भणइ सविणयं सिरसा। खामेमि खमासमणो! देवसिआईवइक्कमणं ॥ २४ ॥ अहमवि खामेमि तुमे गुरुणाऽणुण्णाए खामणे सीसो। निक्खमइ उग्गहाओ आवसियाए भणेऊण ॥ २५ ॥ ओणयदेहो अवराहखामणं सव्वमुच्चरेऊण । निंदियगरहियवोसट्ठसव्वदोसो पडिकंतो ॥२६॥ १ रजोहरणे 'ज'कारं 'त्ता'कार करयुगेन मध्ये। 'भे कारं शीर्षे च कृत्वा गुरोर्वचः शृणु ॥२२॥ 'तुम्भं पि बट्टइ' | इति च गुरुणा भणिते शेषौ आवौ। द्वावपि कृत्वा तूष्णीकः यावद् गुरुणा भणितम् ‘एवं' इति ॥ २३॥ अथ शिष्यो रजोहरणे | कृताञ्जलिर्भणति सविनयं शिरसा। खामेमि खमासमणों! दैवसिकादिव्यतिक्रमणम् ॥ २४॥ 'अहमवि खामेमि तुमे' गुरुणाऽनुशाते क्षामणे शिष्यः। निष्कामति अवग्रहात् 'आवसियाए' भणित्वा ॥ २५॥ अवनतदेहः अपराधक्षामणं सर्वमुच्चार्य। निन्दितगर्हित-व्युत्सृथ्सवदोषः प्रतिक्रान्तः ॥ २६॥ २ वई-सं.॥ ३ आइ-मु. खं. ॥ ४ सट्ट-मु.॥ ॥६७५॥ Jain Education Inters For Private & Personal use only lww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy