________________
तथा
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
॥८६४॥
चतुर्थः शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः ।
प्रकाशः विपरीतं पुनर्जेयमशुभार्जनहेतवे ॥ ७६ ॥
श्लोको
७६-७७ निर्मिथ्यमवितथम् , तच्च जैनमेव वचनं भवतीत्याह--श्रुतज्ञानाश्रितं वचः, श्रुतज्ञानं द्वादशाङ्गं गणिपिटकम् , तदा
।। ८६४ ॥ श्रितं तदविरोधेन वर्तमानं वचो वाग्योगः स शुभस्य कर्मणोऽर्जनाय । तदेव वचो विपरीतं मिथ्या श्रुतज्ञानविरोधि चाशुभस्य कर्मणोऽर्जनाय ॥ ७६ ॥
आस्रवशरीरेण सुगुप्तेन शरीरी चिनुते शुभम् ।
भावना
वर्णनम् सततारम्भिणा जन्तुघातकेनाशुभं पुनः ॥ ७७ ॥ शरीरेण कायेन मुगुप्तेनासच्चेष्टारहितेन कायोत्सर्गाद्यवस्थायां निश्चेष्टेन च शरीरी जन्तुश्चिनुते करोति शुभं सद्वद्यादि कर्म। सततारम्भिणा पुनमहारम्भेण अत एव जन्तुघातकेन प्राणिव्यापादकेनाशुभं कर्मासद्वेद्यादि चिनोति । इति शुभाशुभयोगमूलत्वेन शुभाशुभकर्मणां जन्मप्रतिपादनाद् न कार्यकारणभावविरोधः ॥ ७७ ॥
१ मिथ्याश्रुतज्ञानं विरोधि-संपू.॥ २ रम्भिणा-मु.॥
तथा--
Jain Education Interna
For Private & Personal Use Only
Sr.jainelibrary.org