SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ . CHEHEREITCHICKEHCHCHEMEHEYENCYCHERCHCHEHEYEHENSIKCHRISHCHS ४८४ पं. ९ दिग्वते...॥८४॥ तुला-त्रिषष्टि० १।३६३७। ४८५ पं. ४ चतुष्पा ...॥८५॥ तुला-त्रिषष्टि० १।३।६३८॥ ४९५ पं. ७ दानं... ॥८७॥ तुला-त्रिषष्टि० १।३।६३९। प. ५१८ पं. ५ व्रतानि... ॥८९-११८॥ तुला-त्रिषष्टि० ९।३।३२४-३५३। प. ६१० पं. ४ आयारस्स उ मूलं...॥श्री ऋषभदेवजी केसरीमलजी जैनश्वेताम्बरपेढी, रतलाम, इत्यतः विक्रम सं. १९८५ मध्ये प्रकाशिते सिरिपयरणसंदोहे पूर्वाचार्यकृतानामष्टाविंशतः प्रकरणानां समुच्चयो वर्तते, तत्र प०१७-११ मध्ये श्री अभयदेवसूरिविरचितं ३३ गाथात्मकं बंदणयभासं (बृहद् वन्दनकभाष्यं) वर्तते, ततः सर्वा अपीमाः (३-३२) ३० गाथा अत्रोद्धृताः । पृ०७२९५०११... अभयदेवसूरिविरचितायाम् पृ०६२-६३ । इतः परमयं पाठोऽत्र पूरणीयः "इह विकृतिप्रस्तावाद् विकृतयो वृद्धगाथाभिः प्ररूप्यन्तेखीरं ५ दहि ४ णवणीयं ४ घयं ४ तहा तेल्लमेव ४ गुड २ मज्जं २। महु ३ मंसं ३ चेव तहा ओगाहिभगं च दसमी उ॥१॥ गोमहिसुट्टिपसूर्ण एलगखीराणि पंच, चत्तारि। दहिमाइयाई, जम्हा उट्टीणं ताणि णो हुंति ॥२॥ चत्तारि होति तेल्ला तिल-अयसि-कुसुंभ-सरिसवाणं च। विगइओ, सेसाई डोलाईणं न विगईओ॥३॥ दबगुल-पिंडगुला बो, मज्ज पुण कट्ट-पिटुनिष्फन्नं । मच्छिय-कोत्तिय-भामरभेयं च तिहा महं होइ ॥ ४॥ जल-थल-खहयरमंसं चम्मं वस सोणियं तिहेयं यि। आइल्ल तिन्नि चलचल ओगाहिमगं च विगईओ॥५॥ आदिमानि त्रीणि चलचलेत्येवं (चलचलंति-पाठान्तरं जेसलमेरस्थप्रती) पक्यानि विकृतिरित्यर्थः । सेसा न होति बिगई, अजोगवाहीण ते उ कप्पंति । परिभुज्जति न पायं, जं निच्छयओ न नज्जति ॥६॥ एगेण चेव तबओ पूरिज्जति पूयएण जो ताओ। बीओ वि स पुण कप्पइ निविगई लेवडो नवरं ॥७॥" [पञ्चवस्तुके गा० ३७१-३७७] For Private & Personal Use Only HAHCINEHEREHEYENEVEREMEHEHEHEREHEHEHEREHEMEHEMEREHEREHEHE ॥९३॥ Oww.jainelibrary.org Jain Education Inte
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy