SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् ॥९४॥ विशिष्टटिप्पणात्मक वृद्धिपत्रकम् । ॥९४ ॥ BHBHISHEKSHIBHISHEIGHBHIBHBHISHEHERENCYCMOUSINGHCISHCHICK इत्यादि" इति ११२० विक्रमसंवत्सरे अभयदेवसूरिविरचितायां स्थानाङ्गटीकायाम, पृ० २०५।। ___"तिण्हं घाणाण परओ एए विगई न हुँति जइ न खिवे। अन्नं पि तत्थ नेहं तो ते कप्पति जं भणियं ।। १७९ ॥ "सेसा न हुँति विगई अजोगवाहीण ते उ कप्पंति । परिभुजंति न पायं जं निच्छयओ न नज्जति ॥ १८०॥" (पञ्चवस्तुके गा. ३७६) इति ११८२ विक्रमसंवत्सरे यशोदेवसूरिविरचिते प्रत्याख्यानस्वरूपे ॥ पृ०७४६ पं०२ यकृच्छ... । तुला-"मज्ज्ञामस्थनामथ प्लीह्नां यकृतां शकृतामपि । पूर्णाः स्नायुशिरास्यूताः स्त्रियश्चर्मप्रसेविकाः ॥” इति वाचस्पतिमिश्रविरचितायां न्यायवातिकतात्पर्यटीकायाम् ॥ ४।२।३।। प. ७४६ पं. २ यकृच्छकृन्मल... ॥१३३-१३६॥ तुला-त्रिषष्टि० ४।५।३७-४०॥ पृ. ७७० पं. १ क्षुदातः...। कथञ्चित् तुला-त्रिषष्टि० २।१।२७६-२९८॥ पं. ९ आत्मैव... ॥१-१०॥ तुला-त्रिषष्टि० ४।५।२२१-२३०॥ प. ७८८ पं. १० अजितं...। तुला-त्रिषष्टि० ४।५।२३१-२३८॥ प. ७८९ पं. ९ क्रोधवते...। तुला-त्रिषष्टि० ४।५।२३९। पृ. ७९० पं. १० अपकारि... तुला-त्रिषष्टि० ४।५।२४०-२५३। पृ. ७९२ पं. २ विनय... ॥१२॥ जातिलाभ... ॥१३॥ तुला-त्रिषष्टि० ४।५।२५५-२५६। ७९३ पं. ६ जातिभेदान्...। तुला-त्रिषष्टि० ४।५।२५७-२७२। पृ. ७९५ पं. ७ उत्सर्पयन् . ..। तुला-त्रिषष्टि० ४।५।२७३। पृ. ७९६ पं. २ मार्दवं...। तुला-त्रिषष्टि० ४।५।२७४-२८०। पृ. ७९६ पं. ११ असूनृतस्य... ॥१५॥ कौटिल्यपटवः... ॥१६॥ तुला-त्रिषष्टि० ४।५।२८१-२८२। पृ. ७९७ पं. १२ कूटषागुण्य ...। तुला-त्रिषष्टि० ४।५।२८३-२९८॥ पृ. ७९७ पं. ७ तदार्जब...। तुला-त्रिषष्टि० ४।५।२९९। For Private & Personal use only BREACHEHRENCHEHEHEREHEERENERREHCHEMETRIKHRELETEENET Jain Education Intel sw.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy