SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् HEREINDICHEHRISHCHOTENCTERISHCHEHDHDHDHDHCHCHCHEHCHEN अवरेणावि आरंभ नवमी नो करावए । तृतीयः दसमीए पुणोद्दिष्टं फासुयं पि न भुंजए ॥ ६॥ प्रकाशः एक्कारसीइ निस्संगो धरे लिंगं पडिग्गहं । श्लोकाः कयलोओ मुसाहु व्व पुव्वुत्तगुणसायरो ॥७॥" [ ]॥ १४८॥ १४९-१५१ ॥ ७५२ ॥ इदानीं पञ्चभिः श्लोकैविधिशेषमाहसोऽथावश्यकयोगानां भङ्गे मृत्योरथागमे । काश्रावकस्य कृत्वा संलेखनामादौ प्रतिपद्य च संयमम् ॥१४९॥ पर्यन्ताजन्म-दीक्षा-ज्ञान-मोक्षस्थानेषु श्रीमदर्हताम् । राधना तदभावे गृहेऽरण्ये स्थण्डिले जन्तुवर्जिते ॥१५०॥ त्यक्त्वा चतुर्विधाहारं नमस्कारपरायणः । आराधनां विधायोचैश्चतुःशरणमाश्रितः ॥ १५१॥ १ अपरेणाप्यारम्भं नवम्यां नो कारयेत्। दशम्यां पुनरुद्दिष्टं प्रासुकमपि न भुञ्जीत ॥ ६ ॥ एकादश्यां निःसङ्गो धरेल्लिङ्गं प्रतिग्रहम्। कृतलोचः सुसाधुरिव पूर्वोक्तगुणसादरः (सागरः?)॥७॥ २ पुणोदिट्ठ-हे. संपू.॥ KCHRISHISHEKSHISHEHCHHEKSHISHSHISHISHISHISHISHCHCHEHRSHISHEHE Jain Education Inter For Private & Personal use only 30w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy