SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ॥ ७६३॥ HEHEHEREIGNETICHCHHMIRMIRCHCHHORIGHIMIMICHHCHHOICIA "बीआ य पडिमा णेया सुद्धाणुव्वयधारणं । सामाइअपडिमा उ सुद्धं सामाइयं पि अ॥ २ ॥ अट्ठमीमाइपव्वेसु सम्म पोसहपालणं । सेसाणुट्ठाणजुत्तस्स चउत्थी पडिमा इमा ॥३॥ निकंपो काउसग्गं तु पुव्वुत्तगुणसंजुओ। करेइ पव्वराईसु पंचमि पडिवाओ॥४॥ छट्ठीए बंभयारी सो फासुयाहार सत्तमी। वज्जे सावज्जमारंभं अट्ठमि पडिवमओ ॥५॥ १ द्वितीया च प्रतिमा ज्ञेया शुद्धाणुव्रतपालनम् । सामायिकप्रतिमा तु शुद्ध सामायिकमपि च ॥२॥ अष्टम्यादिपर्वसु सम्यक् पोषधपालनम् । शेषानुष्ठानयुक्तस्य चतुर्थी प्रतिमा इयम् ॥ ३॥ निष्कम्पः कायोत्सर्ग तु पूर्वोक्तगुणसंयुतः । करोति पर्वरात्रिषु पञ्चमी प्रतिपन्नकः ॥ ४॥ षष्ठयां ब्रह्मचारी स प्रासुकाहारः सप्तम्याम् । वर्जयेत् सावद्यमारम्भमष्टमी प्रतिपन्नकः ॥५॥ २ ऊ-हे. संपू.॥ ३ पि इअ-शां.। पि आ-खं. हे.॥ ॥ ७६३॥ Jain Education Intern For Private & Personal Use Only jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy