SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ द्वितीयविभागस्य / पुरोवचनम् स्य RI पाठा अस्माकं दृष्टिपथमायाताः तेषां स्थाने ग्राह्याणां शुद्धपाठानामुपदर्शनार्थ शुद्धिपत्रकमपि अत्र योजितम् । खोपज्ञ काइदं शुद्धिपत्रकमवश्यमेव सर्वैरपि अध्येताभिः पठनीयमिति सज्जनान् प्रति अभ्यर्थयामहे । वृत्तिविभूपितस्य I विनेयप्रवरा मुनिश्री धर्मचन्द्रविजया मदीयेषु संशोधनादिकार्येषु अनवरतं साहायकमनुतिष्ठन्ति, अस्मिन्नपि योगशास्त्र- ग्रन्थे विविधैः प्रकारैस्तैर्महन् साहायकमनुष्ठितमिति तेभ्यो भूयो भूयो धन्यवादान वितरामि । ___ अतिदुर्लभस्यात्युपयोगिनश्चास्य प्रन्यस्य पुनः संशोधन प्रकाशनं चावश्यकं मत्वा एतत् पुण्य प्राय जैनसाहित्य विकासमण्डलस्य तदानीन्तनैर-यक्षैः विविधशाखोपासनारसिकैः श्रेष्टिश्री 'अमृतलाल कालीदास दासी महोदय॥६७॥ र्मा प्रदत्तम् । अस्य ग्रन्थस्य प्रथमविभागस्य मुद्रणानन्तरं ते श्रेष्ठिनो दिवंगताः, ततः परम् इदानीं जैनसाहित्यविकासमण्डलस्य कार्य तेषां सुपुरैः पित मकैः श्री चन्द्रकान्तभाई' महोदयैः सम्यग् विधीयत इतीमी पितापुत्रावने कशो धन्यवादमर्हतः। ____ अस्य ग्रन्थस्य प्राकनाः संशोधकाः आचार्य श्रीविजयधर्मसूरिमहोदयादयोऽपि भूयसो धन्यवादानहन्ति । अस्य द्वितीपनिमानस्य महतांशेन संशोधन मुद्रणं च श्रीशङखेश्वरतीर्थसमीपवर्तिनि अस्मिन् 'धामा' भिधे ग्रामे परमकपालोः परमेश्वरस्य भगवतः श्री शान्तिनाथस्य सान्निध्ये तत्कृपया सम्पन्नम् । अतो येषां परमेश्वरागां मम परमपूज्यानां पितृचरणानां सद्गुरुदेवानां च मुनिराजश्री भुवनविजयजीमहाराजानां परमकृपया साहाय्येन च कार्यमिदं सम्पन्नं तेषामनन्तोपकारिणां देवाधिदेवानां सद्गुरुदेवानां च चरणेषु अनन्तशः प्रणि ॥६७॥ BCCESSAR Jain Education Intens For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy