________________
चतुर्थः प्रकाशः श्लोक: २७ ॥८०८॥
स्वोपश- न केवलमनिर्जितैरिन्द्रियैः कषायाभिभूतो जन्तुर्नरके नीयते, यावदिहलोकेऽपि अनिर्जितानीन्द्रियाण्यपायकारणान्येवेवृत्ति- त्याह--
कुलघाताय पाताय बन्धाय च वधाय च। विभूषितं
अनिर्जितानि जायन्ते करणानि शरीरिणाम ॥२७॥ योगशास्त्रम्
शरीरिणां जन्तूनां करणानीन्द्रियाणि अनिर्जितानि अदान्तानि जायन्ते । कस्मै ? कुलघाताय, कुलघातो वंशोच्छेदः। ॥ ८०८॥
पाताय, पातो राज्यादिभ्रंशः । बन्धाय, बन्धो नियमनम्। वधाय, वधः प्राणनिग्रहः।
तत्र कुलघातायेन्द्रियाणि रावणस्येव। तस्य ह्यनिर्जितेन्द्रियस्य परदारान् रिरंसमानस्य राम-लक्ष्मणाभ्यां कुलक्षयः कृत | इत्युक्तपूर्वम् । | पातायेन्द्रियाणि सोदासस्येव। स हि राज्यं पालयन् मांसप्रियतया नानाविधैर्मासैरात्मानं प्रीणयन्नेकदा सूपकारैः | संस्कृते मांसे विडालादिभिर्भक्षिते सति तस्मिन् दिने धार्मिकैः श्रावकजनै राजानं प्रसाद्यामारिपटहे दापिते जीववधाभावा
दन्यमांसाप्राप्तौ सुलभस्य कस्यचिड्डिम्भस्य मांसं परिवेष्य राजा परितोषितः। स चैकान्ते सूपकारान् शपथदानपूर्वकं पप्रच्छ। है तैश्च यथास्थिते कथिते मानुषमांसमृद्धया सकलनगरे डिम्भमानुषग्रहणाय स्वपुरुषान् नियुक्तवान्। एतच्च ज्ञात्वा पौर-जान
पदैर्मन्त्रिभिश्च भीतभीतैरेकमतीभूय मद्यपानप्रमत्तो बद्ध्वाऽरण्ये विमुक्तः। स च राज्यात् कुलात् परिवाराच्च पतितोऽरण्ये श्वापद इव दुःखमनुबभूव ।
१ तस्य निर्जिते०-मु.॥ २ सोदासस्य चरित्रं त्रिषष्टिशलाकापुरुषचरिते सप्तमे पर्वणि रामायणे चतुर्थे सर्गे विस्तरेण वर्तते श्लो०८६-९७॥ ३ प्रीणयते, कदाचित् सूपकारैः-शां.॥ ४ जनपदै०-खं. संपू. हे. ॥
HEREMETHEREIGRIHIREMEHNDISISHEIGHCHEHEREICHEREIGINE
इन्द्रियाणामजितत्वे दोषाः
Jain Education Inter
For Private & Personal use only
Sow.jainelibrary.org