SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥ ९५४ ॥ Jain Education Internal “ निच्चं चिअ जुवइ-पनू-नपुंसग-कुसीलवज्जियं जइणो । ठाणं विअणं भणिअं विसेसओ झाणकालम्मि ॥ १ ॥ थिरकयजोगाणं पुण मुणीण झाणे सुनिच्चलमणाणं । गामम्मि जाणे सुन्नेऽरणे व न विसेसो ॥ २ ॥ तो जत्थ समाहाणं होइ मणो-वयण-कायजोगाणं । ओरोहरहिओ सो देसो झायमाणस्स ॥ ३ ॥ " [ ध्यानशतके गा० ३५-३७] स्थानग्रहणेन कालोऽप्युपलक्ष्यते । यदाह “कालो वि सोच्चिय जहिं जोगसमहाणमुत्तमं लहइ । न उ दिवसनिसावेलाए निअमणं झाइणो भणिअं ॥ १ ॥ " [ ध्यानशतके गा० ३८ ] १ नित्यमेव युवति-पशु-नपुंसक - कुशीलवर्जितं यतेः । स्थानं विजनं भणितं विशेषतो ध्यानकाले । स्थिरकृतयोगानां पुनर्मुनीनां ध्याने सुनिश्चलमनसाम् । ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेषः ॥ ततो यत्र समाधानं भवति मनोवचनकाययोगानाम् । भूतोपरोधरहितः स देशो ध्यायतः || २ जो जस्थ - खं. ॥ ३ कालोऽपि स एव यत्र योगसमाधानमुत्तमं लभते । न तु दिवसनि शावेलाया नियमनं ध्यायिनो भणितम ॥ awasee चतुर्थः प्रकाशः श्लोकः १२३ ।। ९५४ ।। 5 ध्यानोप योगि स्थान | स्वरूपम् 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy