________________
॥८.३॥
शोकामर्षविषादेादैन्यादिहतबुद्धिषु । अमरेष्वपि दुःखस्य साम्राज्यमनुवर्तते ॥ ६३ ॥ दृष्टा परस्य महतीं श्रियं प्राग्जन्मजीवितम् । अर्जितस्वल्पसुकृतं शोचन्ति सुचिरं सुराः ॥ ६४ ॥ विराद्धा बलिनान्येन प्रतिकर्तुं तमक्षमाः। तीक्ष्णेनामर्षशल्येन दोदूयन्ते निरन्तरम् ॥ ६५ ।। न कृतं सुकृतं किञ्चिदाभियोग्यं ततो हि नः। दृष्टोत्तरोत्तरश्रीका विषीदन्तीति नाकिनः ॥६६॥ दृष्टान्येषां विमान-स्त्री-रत्नोपवनसम्पदम् । यावज्जीवं विपच्यन्ते ज्वलदानलोमिमिः ॥ ६७ ।। हा प्राणेश ! प्रभो ! देव ! प्रसीदेति सगद्गदम् । परैर्मुषितसर्वस्वा भाषन्ते दीनवृत्तयः ॥ ६८॥ प्राप्तेऽपि पुण्यतः स्वर्गे कामक्रोधभयातुराः। न स्वस्थतामश्नुवते सुराः कान्दर्पिकादयः ॥ ६९॥ अथ च्यवनचिह्नानि दृष्टा दृष्टा विमृश्य च । विलीयन्तेऽथ जल्पन्ति क्क निलीयामहे वयम् ? ॥ ७० ॥ तथाहि-- अम्लाना अपि हि मालाः सुरद्रुमसमुद्भवाः । म्लानीभवन्ति देवानां वदनाम्भोरुहैः समम् ॥७१॥ हृदयेन समं विष्वग् विश्लिष्यत्सन्धिबन्धनाः। महाबलैरप्यकम्प्याः कम्पन्ते कल्पपादपाः ॥ ७२ ॥ आकालप्रतिपन्नाभ्यां प्रियाभ्यां च सहैव हि । श्री-हीभ्यां परिमुच्यन्ते कृतागस इवामराः॥७३॥ अम्बरश्रीरपमला मलिनीभवति क्षणात् । अप्यकस्माद्विसमरैरघौधैर्मलिनघनैः ॥ ७४ ॥ अदीना अपि दैन्येन विनिद्रा अपि निद्रया। आश्रीयन्ते मृत्युकाले पक्षाभ्यामिव कीटिकाः ॥ ७५ ॥
EMIERCISHEHEHEHEREISHEHEREHISHEHEREHEHEKSHISHEROIGHCHCHERE
॥८५३॥
Jain Education in
nal
For Private & Personal Use Only
www.jainelibrary.org