________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥ ७५२ ॥
Jain Education Inter
aaaaaaaaak
तत्याज च घृतं सर्वमृते शारदगोघृतात् । शाकं स्वस्तिकमण्डूक्याः पल्यङ्काच्चापरं जहौ ॥ १९ ॥ अन्यत् स्नेहाम्ल-दाल्यम्लात् तीमनं वारि खाम्भसः । जहाँ सुगन्धिताम्बूलाद् मुखवासमथापरम् || २० || ततः प्रभुं स वन्दित्वा ययौ निजनिकेतनम् । तद्भार्याप्येत्य जग्राह स्वाम्यग्रे श्रावकव्रतम् ॥ २१ ॥ कुटुम्बभारमारोप्य ज्येष्ठपुत्रे ततः स्वयम् । तस्थौ पोषधशालायामप्रमादी व्रतेषु सः ॥ २२ ॥ तस्थुषस्तस्य तत्राथ निशीथे क्षोभहेतवे । पिशाचरूपभृद् मिध्यादृष्टिः कोऽप्याययौ सुरः ॥ २३ ॥ शिरोरुहाः शिरस्यस्य कर्कशाः कपिशत्विषः । चकासामासुरापक्काः केदार इव शालयः ॥ २४ ॥ भाण्डभित्तनिभं भालं बभ्रुपुच्छोपमे भ्रुवौ । कर्णौ सूर्पाकृती युग्मचुलीतुल्या च नासिका ।। २५ ।। उष्ट्रौष्ठलम्बिनावोष्ठौ दशनाः फालसन्निभाः । जिह्वा सर्पोपमा श्मश्रु वाजिवालधिसोदरम् ॥ २६ ॥ तप्तमूषानिभे नेत्रे हनू सिंहहनूपमौ । हलास्यतुल्यं चिबुकं ग्रीवोष्ट्रग्रीवया समा ॥। २७ ॥ उरः पुरकपाटोरु भुजौ भुजगभीषणौ । पाणी शिलाभावङ्गुल्यः शिलापुत्रकसन्निभाः || २८ ॥ पातालतुल्यमुदरं नाभिः कूप सहोदरा।
शिनं चाजगरप्रायं वृषणौ कुतुपोपमौ ॥ २९ ॥
१ पौषध० - मु. शां. है. ॥ २ उष्ट्रोष्ठ० - खं. सं. ॥ ३ कुतपो०- शां. खं. सं. संपू. हे. ॥ “कुत्वा डुपः " - सि० ७१३२४९ ॥ अत्रेदं ध्येयम्-मु. विना 'कुतपोपमौ' इति पाठः । " कुतपः छागलोम्नां कम्बलः आस्तरणम् ” इति उणादिसूत्र [सू० ३०५ ]विवरणे हेमचन्द्राचार्याः । " हस्वा कुतः कुतुपः । कुतूरिति चर्ममयं तैलाद्यावपनमुच्यते " इति सिद्धमवृहद्वत्तौ हेमचन्द्राचार्याः एवं च अत्र कः पाठ उचिततर इति सुधीभिरेव विचारणीयम् ॥
For Private & Personal Use Only
acceleroice
dlalalalalaaaaaa
तृतीयः
प्रकाशः
श्लोकः १३९
।। ७५२ ।।
5
कामदेवकथानकम्
10
www.jainelibrary.org