SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ॥७५१ ॥ BHEHCHEHEREHEHEYENEHCHCHICIRBIRCISEHREMEHCHERSIIMCHERDICHE कामदेवोऽथ पादाभ्यां भगवन्तमुपागमत् । शुश्राव च श्रोत्रसुधां स्वामिनो धर्मदेशनाम् ॥ ७ ॥ कामदेवस्ततो देवनरासुरगुरोः पुरः। प्रपेदे द्वादशविधं गृहिधर्म विशुद्धधीः ॥ ८ ॥ प्रत्याख्यात स विना भद्रां स्त्री-जान षडव्रजी विना। निधौ वृद्धौ व्यवहारे षट षट कोटीविना वस ॥९॥ हलपञ्चशतीं मुक्त्वाऽत्याक्षीत् क्षेत्राण्यनांसि तु । दिग्यात्रिकाणि वोढणि पञ्च पञ्च शतान्यते ॥ १० ॥ दिग्यात्रिकाणि चत्वारि चत्वारि प्रवहन्ति च । विहाय बहनान्येष प्रत्याख्याद् वहनान्यपि ॥ ११ ॥ विनैकां गन्धकाषायीं स तत्याजाङ्गमार्जनम् । दन्तधावनमप्याामपास्य मधुयष्टिकाम् ॥ १२ ॥ ऋते च क्षीरामलकात् फलान्यन्यानि सोऽमुचत् । अभ्यङ्गं च विना तैले सहस्र-शतपाकिमे ॥ १३ ॥ विना सुगन्धिगन्धाट्टादुद्वर्तनकमत्यजत् । विनाष्टावौष्ट्रिकानम्भस्कुम्भान् मञ्जनकर्म च ॥ १४ ॥ ऋते च क्षौमयुगलाद् वस्त्रं सर्वमवर्जयत् । चन्दनागुरुसृणानपास्यान्यद् विलेपनम् ॥ १५ ॥ जातीस्रजं च पद्मं च विना कुसुममत्यजत् । कर्णिकां नाममुद्रां च विहायाभरणान्यपि ॥ १६ ॥ तुरुष्का-गुरुधूपेभ्य ऋते धूपविधि जहौ। घृतपूरात् खण्डखाद्यादन्यद् भक्ष्यमवर्जयत् ॥ १७ ॥ काष्ठपेयां विना पेयामोदनं कलमं विना। माष-मुद्ग-कलायेभ्य ऋते सूपं च सोऽमुचत् ॥ १८॥ १ प्रत्याख्यत्-खं हे. संपू. ॥ इत आरभ्य तुला पृ० ४८८ पं० १४ ॥ २ प्रत्याख्यद्-मु.हे. संपू. ॥ ३ गन्धाट्टमुद्र-सं. संपू. हे. । अन्धाढ्यमुद०-मु.। दृश्यतां पृ०४९१ पं०३॥ ४०घुसृणान्यपा०-सं. विना ॥ ५ घृत-पूर्णात्-सं. खं.॥ दृश्यतां पृ०४९१ पं०७॥ HEHEREMEHEKSHERSHBHBHISHEKSHEERSHISHEKSHEREYSICATEGREHE ॥७५१ ॥ Jain Education Intem For Private & Personal use only Jw.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy