SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ॥ ७२५ ॥ Jain Education Int ladderelacEO Seeeeeee तेत्तो चरित्तधम्मो कम्मविवेगो अपुव्वकरणं च । तत्तो केवलणाणं सासयसोक्खो तओ मोक्खो ॥ ३ ॥ [ आवश्यकनिर्युक्तौ गा० १६०८-१६१० ] न चावश्यकर्तव्यमावश्यकं चैत्यवन्दनाद्येव श्रावकस्य, न षड्विधमिति वक्तुं युक्तम्, " संमणेण सावएण य अवस्सकायव्वयं हवइ जम्हा । अंतो अहो -निसिस्स य तम्हा आवस्त्रयं नाम ॥ १ ॥ " [ अनुयोगद्वारसूत्रे गा० ३ ] इत्यागमे श्रावकं प्रत्यावश्यकस्योक्तत्वात् । न चात्र चैत्यवन्दनाद्येवावश्यकं वक्तुमुचितम् ' अंतो अहो -निसिस्स य' इति कालद्वयाभिधानात् चैत्य वन्दनस्य च त्रैकालिकत्वेनोक्तत्वात् । अनुयोगद्वारेष्वपि “ जं नं समणे वा समणी वा सावए वा साविया वा तच्चित्ते तम्मणे तल्लेसे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए उभओकालं आवस्सयं करेइ, से तं लोउत्तरिअं भावावस्सयं " [ अनुयोगद्वारसूत्रे सू० २८ ] इति वचनात् श्रावकस्याप्यावश्यकमुक्तमेव । ततः कृतषड्विधावश्यककर्मा स्वाध्यायम् अणुव्रतविध्यादेः पञ्चनमस्कारस्य वा परिवर्तनं कुर्यात् ; अथवा स्वाध्यायं पञ्चविधं वाचन - प्रश्न - परिवर्तनाऽनुप्रेक्षाधर्मकथारूपं कुर्यात् । यस्तु साधूपाश्रयमागन्तुमशक्तो राजादिर्वा महर्द्धिको वा वह्नपायः स स्वगृह एवावश्यकं स्वाध्यायं च | करोति । उत्तममित्युत्तमनिर्जराहेतुम् यदाह " १ ततश्चारित्रधर्मः कर्मविवेकोऽपूर्वकरणं च । ततः केवलज्ञानं शाश्वतसौख्यस्ततो मोक्षः ॥ ३ ॥ २ श्रमणेन श्रावकेण च अवश्यकर्तव्यं भवति यस्मात् । अन्तोऽहोनिशस्य तस्मादावश्यकं नाम ॥ ४ ॥ ३ वाचना० - मु. खं. ॥ aalalalalala For Private & Personal Use Only 10 ॥ ७२५ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy