SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ तथा-- " बारसविहम्मि वि तवे, सब्मितरबाहिरे कुसलदिटे । स्वोपक्ष तृतीयः वृत्तिन वि अत्थि न वि य होही, सज्झायसमं तवोकम्मं ॥१॥"[पश्चवस्तुके गा० ५६२ ], प्रकाशः विभूषितं कश्लोकः १३० योगशास्त्रम् "सज्झाएण पसत्थं झाणं जाणइ अ सव्वपरमत्थं । ॥ ७२६॥ ॥२६॥ सज्झाए वटुंतो खणे खणे जाइ वेरग्गं ॥१॥" [ उपदेशमालायां गा० ३३८ ] इत्यादि ॥ १२९ ॥ न्याय्ये काले ततो देव गुरुस्मृतिपवित्रितः। स्वाध्यायनिद्रामल्पामुपासति प्रायेणाब्रह्मवर्जकः ॥ १३०॥ विधानोन्याय्यो न्यायादनपेतः कालः, स च रात्रेः प्रथमयामोर्धरात्रं वा शरीरसात्म्येन । तत इति स्वाध्यायकरणानन्तरम् , पदेशः निद्रामल्पामुपासीतेति क्रिया। कथम्भूतः सन् ? देव-गुरुस्मृतिपवित्रितः, देवा अर्हट्टारकाः, गुरवो धर्माचार्याः, तेषांक स्मृतिर्मनस्यारोपणम् , तया पवित्रितो निर्मलीभूतात्मा। उपलक्षणं चैतच्चतुःशरणगमन-दुष्कृतगर्हा-सुकृतानुमोदना-पञ्चनमहैंस्कारस्मरणप्रभृतीनाम् । न ह्येतत्स्मरणमन्तरेण पवित्रता भवति । १द्वादशविधेऽपि तपसि साभ्यन्तरबाह्य कुशलदृष्टे । नाप्यस्ति नापि च भविष्यति स्वाध्यायसमं तपःकर्म ॥ २ सम्भंतकखं. हे.॥ ३ स्वाध्यायेन प्रशस्तं ध्यानं जानाति च सर्वपरमार्थम्। स्वाध्याये वर्तमानः क्षणे क्षणे याति वैराग्यम् ॥ ४ पवित्रिता-के माहे. मु. विना सं. खं. सप.॥ HCHCHICHCHEHRISHCHIEXDESICHCHEICHEICHEHEREBERRIBLE Jain Education Anal For Private & Personal Use Only Alwww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy