________________
चतुर्थ
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
प्रकाशः श्लोकः १३ ।। ७९४ ॥
॥ ७९४॥
महाबलोऽपि रोगाद्यैरवलः क्रियते क्षणात् । इत्यनित्ये बले पुंसां युक्तो बलमदो न हि ॥९॥ बलवन्तोऽपि जरसि मृत्यौ कर्मफलान्तरे। अबलाश्चेत् , ततो हन्त! तेषां बलमदो मुधा ॥ १० ॥ सप्तधातुमये देहे चयापचयधर्मणः। जरा-रुजाभिभाव्यस्य को रूपस्य मदं वहत् ॥ ११॥ सनत्कुमारस्य रूपं तत्क्षयं च विचारयन् । को वा सकर्णः स्वप्नेऽपि कुर्याद् रूपमदं किल ॥ १२ ॥ नाभेयस्य तपोनिष्ठां श्रुत्वा वीरजिनस्य च। को नाम स्वल्पतपसि स्वकीये मदमाश्रयेत् ॥ १३ ॥ येनैव तपसा त्रुटयेत् तरसा कर्मसंचयः। तेनैव मददिग्धेन वर्धते कर्मसंचयः ॥ १४ ॥ स्वबुद्धया रचितान्यन्यैः शास्त्राण्याघ्राय लीलया। सर्वज्ञोऽस्मीति मदवान स्वकीयाङ्गानि खादति ॥ १५ ॥ श्रीमद्गणधरेन्द्राणां श्रुत्वा निर्माण-धारणे। कः श्रयेत श्रुतमदं सकर्ण-हृदयो जनः ॥ १६ ॥ केचित्तु ऐश्वर्य-तपसोः स्थाने वाल्लभ्य-बुद्धिमदौ पठन्ति उपदिशन्ति च
"द्रमकैरिव चटुकर्मकमुपकारनिमित्तकं परजनस्य । कृत्वा यद् वाल्लभ्यकमवाप्यते को मदस्तेन ॥१॥ गर्व परप्रसादात्मकेन वाल्लभ्यकेन यः कुर्यात् । तद्वाल्लभ्यकविगमे शोकसमुदयः परामृशति ॥२॥" [प्रशमरतौ ९३-९४]
वर्णनम्
१
-थ.ध.। धर्मणि-खं.। ०धर्मिणि -मु.॥
Jain Education in
Forpivate & Personal use only
www.jainelibrary.org