________________
तृतीयः
___ एवं स्वाभिप्रायं प्रकाश्य तूष्णीमास्ते यावद् गुरुराह--'खामेह' इति क्षमयस्वेत्यर्थः । ततः स गुरुवचनं बहु मन्यमान स्वोपक्षवृत्तिआह- इच्छं खामेमि' इति, 'इच्छं' इच्छामि भगवदाज्ञाम् , 'खामेमि' क्षमयामि च स्वापराधम् । अनेन क्षमणक्रियायाः
प्रकाशः विभूषितं प्रारम्भमाह । ततो विधिवत् पञ्चभिरङ्गः स्पृष्टधरणीतलो मुखवत्रिकया स्थगितवदनदेश इदमाह--
श्लोकः १२९ योगशास्त्रम् जं किंचि अपत्तिअं परपत्तिअं भत्ते पाणे विणए वेयावच्चे आलावे सलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए ॥ ६८६॥ ॥ ६८६ ॥ जं किंचि मज्झ विणयपरिहीणं मुहुमं वा बायरं वा तुम्भे जाणह अहं न याणामि तस्स मिच्छा मि दुकडं ।'
___व्याख्या-'जं किंचि' यत् किञ्चित् सामान्यतो निरवशेषं वा, 'अपत्तिय' आपत्वादप्रीतिकमप्रीतिमात्रम् , 'परपत्ति प्रकृष्टमग्रीतिकं परप्रत्ययं वा परहेतुकम् , उपलक्षणत्वादस्यात्मप्रत्ययं चेति द्रष्टव्यम् , युष्मद्विषये मम जातं युष्माभिर्वा मम
षट्सु है जनितमिति वाक्यशेषः, तस्स मिच्छा मि इत्युत्तरेण संबन्धः तथा, 'भत्ते' भक्ते भोजनविपये, 'पाणे' पानविषये, ‘विणए'।
आवश्यकेषु विनयेऽभ्युत्थानादिरूपे, 'वेआवच्चे' वैयाप्त्ये वैयावृत्ये वा औषधपथ्यादिनाऽवष्टम्भरूपे, 'आलावे' आलापे सकुजल्परूपे,
क्षमणम् संलावे' संलापे मिथःकथारूपे, 'उच्चासणे' गुरोरासनादुच्चैरासने, 'समासणे' गुर्वासनेन तुल्ये आसने, 'अंतरभासाए' अन्तरभाषायां गुरोर्भाषमाणस्य विचालभाषणरूपायाम् , ' उवरिभासाए , उपरि भाषायां गुरोर्भाषणानन्तरमेव विशेषभाषणरूपायाम् । एषु भक्तादिषु 'जं किंचि' यत् किञ्चित् समस्तं सामान्यतो वा, 'मज्झ' मम, 'विणयपरिहीणं' विनयपरिहीण शिक्षा. १ इच्छं-नास्ति शां.॥ २ सुहम-खं.॥ ३ (वेति?)॥ ४०वृत्त्ये-सं. ॥ ५ अन्तर्भाषायां-मु. ॥ ६ ‘वचलं भाषण-वचमा का बोलवु' इति गुजरातीभाषायाम् ॥ ७ विशेषरूपायाम्-शां. ॥ ८ ०परिहीनं-मु.॥
BHETHEREHEHREHENSIGHERAISHISHEHHHHIGHEHEKCHEREINEHEAK
Jain Education F
ional
For Private & Personal Use
www.jainelibrary.org