________________
15
स्वोपज्ञपक्षिविशेषः, शुकः कीरः, मार्जारो बिडालः, श्वा कुक्कुरः, कुक्कुंटस्ताम्रचूडः, कलापी मयूरः, एषां तिरवां पोषः पोषणम् ,
तृतीयः वृत्तिदास्याश्च पोष इति वर्तते, स च भाटीग्रहणार्थमसतीपोषः । एषां च दुःशीलानां पोषणं पापहेतुरेव ॥ ११२ ॥
प्रकाशः विभूषितं __ अथ दवदान-सरःशोषावेकेन श्लोकेनाह
श्लोकः ११३ योगशास्त्रम्
व्यसनात् पुण्यबुद्ध्या वा दवदानं भवेद् द्विधा। सरःशोषः सरः-सिन्धु-हृदादेरम्बुसंप्लवः ॥ ११३ ॥
देशविरती दवस्य दवाग्नेः तृणादिदहननिमित्तं दानं वितरणं दवदानम् । तच्च द्विधा संभवति-व्यसनात् फलनिरपेक्षतात्पर्यात् , यथा
पञ्चदशवनेचरा एवमेवाग्नि ज्वालयन्ति; पुण्यबुद्धथा वा, येथा मे मरणकाले इयन्तो मम श्रेयोऽर्थ धर्मदीपोत्सवाः करणीया इति । अथवा कर्मादान
रूपाः सप्तम१०कुर्कुट० मु.॥ २ एतेषां-मु.॥ ३ ज्वल-सं. ॥ ४ अत्रेदं ध्येयम्-हस्तलिखितप्रतिषु अत्रैवंविधाः पाठा उपलभ्यन्ते
व्रतातिका-यथा मेदा मरणकाले-खं.। यथा मंदा मरणकाले-शां. । यथा मेधा मरणकाले-सं. । अणहिलपुरपत्तने [-'पाटण'नगरे ] ताल-12
चाराः पत्रोपरि लिखितं प्राचीन प्रतित्रयं विद्यते, तत्रापि एकस्यां प्रतौ 'यथा मेदा मरणकाले' इति पाठः, अपरस्मिन् प्रतिद्वये तु है कयथा मे मरणकाले' इति पाठो लभ्यते, अयं च पाठः सुगमत्वादस्माभिर्मूले स्वीकृतः। 'यथा मे दवा देया मरणकाले' इति |
पाठस्तु मुमध्ये एव दृश्यते । इदं पुनरत्रावधेयम्-यदि तु 'यथा मेदा मरणकाले' इति पाठोऽत्राद्रियते तदा 'मेद'जातौ जाता
लोका 'मेद'शब्देनात्र विवक्षिताः, इयं हि जातिः 'मेद'शब्देन 'मेत'शब्देन वा शास्त्रेषु निर्दिष्टा, दृश्यतां स्थानाङ्गसूत्रे कसू० ५५३, अनुयोगद्वारसूत्रे सू० २६० । तुलना-" मम श्रेयोऽर्थ मरणकाले इयन्तो धर्मदीपोत्सवाः करणीयाः"-धर्मसंग्रहवृत्तिः |
पृ० ११२ । “यथा मदीयमरणसमये इयन्तो मम श्रेयोऽर्थे धर्मदीपोत्सवाः करणीयाः"-प्रवचनसारोद्धारवृत्तिः पृ० ६३ ।।
BHEHEREHEHEREHENSHEHEHRISHISHISHEREHEREHCHHEHRISHCHCHI
BHEHDVISHEIKHEMEMORCHEMERGICHRISTENSHISHEHERENCHCHE
10
Jain Education Inte
www.jainelibrary.org
For Private & Personal Use Only
l