SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ ८६२ ॥ Jain Education Int sealedeese शरीरकस्यैवमशौचभावनां, मदाभिमानस्मरसाददायिनीम् । विभावयन् निर्ममतामहाभरं, वोढुं दृढः स्याद् बहुनोदितेन किम् १ ॥ १० ॥ अशौचभावना ।। ६ ।। ७३ ॥ अथाश्रवभावनामाह मनोवाक्कायकर्माणि योगाः कर्म शुभाशुभम् । यदास्रवन्ति जन्तूनामात्रवास्तेन कीर्तिताः ॥ ७४ ॥ मनश्च वाक् च कायश्च मनोवाक्कायाः, तेषां कर्माणि व्यापारा योगशब्देनोच्यन्ते । तत्रात्मना शरीरवता सर्वप्रदेशै - गृहीता मनोयोग्याः पुद्गलाः शुभादिमननार्थं करणभावमालम्बन्ते, तत्सम्बन्धादात्मनः पराक्रमविशेषो मनोयोगः, स च पञ्चेन्द्रियाणां समनस्कानां भवति । तथा आत्मना शरीरवता वाग्योग्यं पुद्गला गृहीता विसृज्यमाना वाक्त्वेन करणतामापद्यन्ते, तेन वाकरणेन सम्बन्धादात्मनो भाषणशक्तिर्वाग्योगः । सा च द्वीन्द्रियादीनाम् । कायः शरीरमात्मनो निवासः, | तद्योगाज्जीवस्य वीर्यपरिणामः काययोगः । ते चामी त्रयोऽपि मनोवाक्काय सम्बन्धादग्निसम्बन्धादिष्टकादे रक्ततेवाऽऽत्मनो । वीर्यपरिणतिविशेषा योगा इत्युच्यन्ते, यदाह “ योगो वीरिअं थामो उच्छाह परकमो तहा चेट्ठा | सत्ती सामत्थं चिय जोगस्स हवंति पज्जाया ॥ १ ॥ " २ योगो वीर्य स्थामोत्साहः पराक्रमस्तथा चेष्टा । शक्तिः सामर्थ्यमेव योगस्य भवन्ति पर्यायाः ॥ [ पञ्चसंग्रहे गा० ३९६ ] For Private & Personal Use Only १०ग्या पुद्गला - शां. ॥ चतुर्थः प्रकाशः श्लोकः ७४ ॥। ८६२ ॥ 5 आस्रव भावना वर्णनम् 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy