________________
|| 1999 ||
Jain Education Inter
Brararaok
ओ पञ्च योजनशत्याः पूर्वाब्धौ दक्षिणोदधौ । पश्चिमाब्धौ च वीक्षेऽहमुदीच्यां त्वा हिमाचलात् ॥ ५५ ॥ ऊर्ध्वं सौधर्मकल्पादा पश्यामि भगवन्नहम् । अधो रत्नप्रभायास्तु पृथ्व्या आ लोलुपोद्धृतात् ॥ ५६ ॥ मुनिरूचेऽवधिज्ञानं जायते गृहमेधिनः । न त्वियन्मात्रविषयं स्थानस्यालोचयास्य तत् ॥ ५७ ॥ आनन्दोऽप्यब्रवीदेतदस्ति मे, तत् सतामपि । भावानामभिधाने किं भवेदालोचना क्वचित् १ ॥ ५८ ॥ भवेदालोचना नो चेद् ननु तद् यूयमेव हि । आलोचनामाददीध्वं स्थानस्यामुष्य संप्रति ॥ ५९ ॥ आनन्देनेत्यभिहिते साशङ्को गौतमस्ततः । ययौ श्रीवीरपादान्ते भक्तपानाद्यदर्शयत् ।। ६० । आनन्दस्यावधिज्ञानमानविप्रतिपत्तिजम् । वादं चावेदयाञ्चक्रे गौतमस्तं जगद्गुरोः || ६१ ।। आलोचनीयं तदिह किमानन्देन किं मया । गौतमेनेति विज्ञप्ते भवतेत्यादिशत् प्रभुः ।। ६२ ।। तथैव प्रतिपेदे तद् विदधे च तथैव सः । क्षमयामास चानन्दं क्षमिणं क्षमिणां वरः ॥ ६३ ॥ वर्षाणि विंशतिमिति प्रतिपाल्य धर्ममानन्द आसददथानशनेन मृत्युम् । जज्ञे सुरोऽरुणविमानव विदेहेषूत्पद्य यास्यति पदं परमं ततश्च ।। ६४ ।। १५३ ।।
[इति आनन्दश्राद्धकथानकम् ]
१ आपं च योजनशत- मु० । आ पंचयोजनशतीं - खं. संपू. हे. ॥ ४ एतदन्तर्गतः पाठो नास्ति - मु० विना ।।
२ लोलुपाद् वनात्-मु.॥ ३ ०नधरो वि०-ड. थ. ॥
For Private & Personal Use Only
Belak
5
10
॥ ७७७ ॥
www.jainelibrary.org