SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ स्वोपन वृत्ति तृतीयः प्रकाशः श्लोकाः १४९-१५३ ॥ ७७६॥ विभूषितं योगशास्त्रम् ।। ७७६॥ VIEDESECHCHERERRIERRENCERTEBERRIEHEHEK संलेखनामुभयथापि कृत्वा मारणान्तिकीम् । तावच्चतुर्विधाहारमत्याख्यानं करोम्यहम् ॥ ४२ ॥ चिन्तयित्वैवमानन्दस्तथैव विदधेऽपि च । विसंवदति चिन्तायाश्चेष्टितं न महात्मनाम् ॥ ४३ ॥ निराकासस्य कालेऽपि समत्वाध्यवसायिनः। तस्य जज्ञेऽवधिज्ञानं तदावरणशुद्धितः ॥ ४४ ॥ तत्राजगाम भगवान् श्रीवीरो विहरंस्तदा। दूतिपलाशे समवासरचक्रे च देशनाम् ॥ ४५ ॥ गौतमश्च तदा मिक्षाचर्यया प्राविशत् पुरे। आत्तानपानः कोल्लाके ययावानन्दभूषिते ॥ ४६॥ मिलितं तत्र भूयांस लोकं संजातविस्मयम् । ईक्षांचक्रे गणधरोऽन्योन्यमित्यभिभाषिणम् ॥ ४७ ॥ शिष्यो जगदगुरोवीरस्यानन्दो नाम पुण्यधीः। प्रपन्नानशनोऽस्तीह निरीहः सर्वथापि हि ॥४८॥ गौतमस्तु तदाकर्ण्य पश्याम्यमुमुपासकम् । इति बुद्धया जगामाथ तत्पोषधनिकेतनम् ॥ ४९ ॥ अकस्माद् रत्नवृष्टयाम तमचिन्तितमागतम् । दृष्ट्वा सानन्दमानन्दोऽवन्दतैवमुवाच च ॥ ५० ॥ भगवन् ! तपसाऽनेन क्लिष्ट उत्थातुमक्षमः। इहैह्यनभियोगेन यथा पादौ स्पृशामि ते ॥५१॥ उपेत्य पुरतस्तस्य तस्थुषोऽस्य महामुनेः। अवन्दत त्रिधाऽऽनन्दश्चरणौ शिरसा स्पृशन् ॥ ५२ ॥ किं भवत्यवधिज्ञानं भगवन् गृहमेधिनः । इत्यानन्देन पृष्टः सन्नामेत्यूचे महामुनिः ॥ ५३॥ आनन्दोऽथावदत् स्वामिन् ! तर्हि मे गृहमेधिनः। अवधिज्ञानमुत्पेदे गुरुपादप्रसादतः ॥ ५४ ॥ १ कोलाके-शां. ॥ २ तत्पौषध०-शां. ॥ CHENEVERGREEEEEEEEEEEERIORRHORELES आनन्दश्रावककथानकम् Jain Education Interna For Private & Personal use only jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy