________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ ७७८ ॥
Jain Education
aaaaa
अथ प्रकृतस्य श्रावकस्योत्तरां गतिं श्लोकद्वयेनाह
प्राप्तः स कल्पेष्विन्द्रत्वमन्यद्वा स्थानमुत्तमम् । मोदतेऽनुत्तरप्राज्यपुण्यसंभारभाक् ततः ॥ १५४ ॥
१ अथ-मु.
च्युत्वोत्पद्य मनुष्येषु भुक्त्वा भोगान् सुदुर्लभान् । विरक्तो मुक्तिमाप्नोति शुद्धात्माऽन्तर्भवाष्टकम् ॥ १५५ ॥
“स श्रावको यथोक्तश्रावकधर्मपरिपालनात् कल्पेषु सौधर्मादिषु सम्यग्दृष्टीनामन्यत्रोत्पादाभावात् इन्द्रत्वं शक्रत्वम्, अन्यद् वा सामानिक त्रायस्त्रिंश- पारिषद्य-लोकपालादिसंवन्धि स्थानं पदं प्राप्तः, उत्तममित्याभियोग्यादिस्थानव्यवच्छेदार्थम्, तत्रोत्पन्नश्च मोदते प्राप्तरत्नविमान-महोद्यान -मज्जनवापी - विचित्ररत्न-वस्त्राऽऽभरणः सुरसुन्दरीचामरव्यजनव्याजवार्यमाणमौलिमन्दारमाल्यमधुकरोऽहमहमिका सेवासमायात त्रिदशकोटीचाटुकारजयजयध्वनिप्रतिध्वनितनभोऽङ्गणो मनोमात्रपरिश्रम| संमिलित सकलवैषयिकसुखलालितो नानासिद्धायतनयात्रासमुत्पन्नहर्षप्रकर्षः सन् प्रमोदभाग् भवति । अत्र हेतुमाह - अनुत्तरा अनन्यसाधारणाः प्राज्या बहवो ये पुण्यसंभारास्तान् भजते तद्भाक् ॥ १५४ ॥
For Private & Personal Use Only
तृतीयः
प्रकाशः
लोको
१५४-१५५
।। ७७८ ॥
5
श्रावकस्य
| सिद्धिं
यावद्
गतेर्वर्णनम्
10
www.jainelibrary.org