SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ॥ ७९१॥ उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः। मृगारिः शरमप्रेक्ष्य शरक्षेप्तारमृच्छति ॥ ४ ॥ यैः परः प्रेरितः रैमा कुप्यति कर्मभिः। तान्युपेक्ष्य परे ऋध्यन् किं श्रये भषणश्रियम् ॥ ५॥ श्रूयते श्रीमहावीरः क्षान्त्यै म्लेच्छेषु जग्मिवान् । अयत्नेनागतां क्षान्तिं वोढुं किमिव नेच्छसि ॥ ६ ॥ त्रैलोक्यप्रलयत्राणक्षमाश्चेदाश्रिताः क्षमाम् । कदलीतुल्यसत्त्वस्य क्षमा तव न किं क्षमा ॥७॥ तथा किं नाकृथाः पुण्यं यथा कोऽपि न बाधते । स्वप्रमादमिदानीं तु शोचन्नङ्गीकुरु क्षमाम् ॥ ८ ॥ क्रोधान्धस्य मुनेश्चण्डचण्डालस्य च नान्तरम् । तस्मात् क्रोधं परित्यज्य भजोज्ज्वलधियां पदम् ॥९॥ महर्षिः क्रोधसंयुक्तो निष्क्रोधः कूरगड्डुकः। ऋषि मुक्त्वा देवताभिर्ववन्दे कूरगड्डकः ॥ १० ॥ अरुन्तुर्दैवचःशस्त्रैस्तुद्यमानो विचिन्तयेत् । चेत् तथ्यमेतत् कः कोपोऽथ मिथ्योन्मत्तभाषितम् ॥ ११ ॥ वधायोपस्थितेऽन्यस्मिन् हसेद् विस्मितमानसः। वधे मत्कर्मसंसाध्ये वृथा नृत्यति वालिशः ॥ १२ ॥ निहन्तुमुद्यते ध्यायेदायुषः क्षय एष नः। तदसौ निर्भयः पापात् करोति मृतमारणम् ॥ १३ ॥ सर्वपुरुषार्थचौरे कोपः कोपे न चेत् तव । धिक् त्वां स्वल्पापराधेऽपि परे कोपपरायणम् ॥ १४ ॥ ___ सर्वेन्द्रियग्लानिकरं विजेतुं, कोपं प्रसर्पन्तमिवोग्रसर्पम् । विद्यां सुधीर्जाङ्गलिकीमिवानवद्यां क्षमां संततमाद्रियेत ॥ १५ ॥ ११ ॥ १ बङ्गुलि०-मु.॥ Jain Education Intema For Private & Personal Use Only 392ainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy