________________
॥ ५३८॥
तथा क्षेत्र-वास्तुनो योजनात् क्षेत्र-वास्त्वन्तरमीलना गृहीतसंख्याया अतिक्रमोऽतिचारः । तथाहि--किलैकमेव क्षेत्रं क स्वोपश
तृतीयः विवृत्तिवास्तु चेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्र-वास्तुप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्य
प्रकाशः वेति-भित्याद्यपनयनेन तत्तत्र योजयतो व्रतसापेक्षत्वात् कथञ्चिद्विरतिबाधनाचातिचारः ४ । विभूषितं
श्लोकः ९६ योगशास्त्रम् तथा हिरण्यहेम्नोर्दानाद्वितरणाद् गृहीतसंख्याया अतिक्रमः । यथा केनापि चतुर्मासाद्यवधिना हिरण्यादिसंख्या प्रतिपन्ना,
॥५३८॥ तेन च तुष्टराजादेः सकाशात् तदधिकं तल्लब्धम् , तदन्यस्मै व्रतभङ्गभयाद् ददाति ' पूर्णेऽवधौ ग्रहीष्यामि' इत्यभिप्रायेणेति है। व्रतसापेक्षत्वादतिचारः।
देशविरतो एष गृहीतसंख्यातिक्रमः, पञ्चधाऽपि पञ्चभिरपि प्रकारैः, प्रतिपन्नव्रतस्य भागकस्य न युज्यते, कर्तुमिति शेषः,
पष्टवतातिव्रतमालिन्यहेतुत्वात् । पञ्चधेत्युपलक्षणमन्येषां सहसाकारा-ऽनाभोगादीनाम् । उक्ता अणुव्रतानां प्रत्येकं पञ्च पञ्चातिचाराः ५॥९५॥ __ अथ गुणवतानामवसरः । तत्रापि प्रथमगुणव्रतम्य दिग्विरतिलक्षणस्यातिचारानाह
स्मृत्यन्तर्धानमूर्ध्वाधस्तिर्यग्भागव्यतिक्रमः ।
क्षेत्रवृद्धिश्च पञ्चेति स्मृता दिग्विरतिव्रते ॥ ९६ ॥ १ तुलना-धर्मबिन्दुटीका पृ०४०, पञ्चाशकवृत्तिः पृ० १६, धर्मसंग्रहवृत्तिः पृ० १०७, प्रवचनसारोद्धारवृत्तिः पृ० ७५॥ २ वाटे प्राचीनावेष्टको वृतिः' इति अभिधानचिन्तामणौ श्लो० ९८२॥ ३ ०रतेबांधण-खं.॥ ४ तुलना-धर्मबिन्दुटीका | है पृ० ४०, पञ्चाशकवृत्तिः पृ० १६, धर्मसंग्रहवृत्तिः पृ० १०७, प्रवचनसारोद्धारवृत्तिः पृ०७६॥ ५ धर्मसंग्रहवृत्तिः पृ० १०७॥
चाराः
Jain Education Inter
For Private & Personal Use Only
Selw.jainelibrary.org