SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् ॥६३८॥ सिद्धाणं बुद्धाणं पारगयाणं परम्परगयाणं । तृतीयः लोयग्गमुवगयाणं नमो सया सव्वसिद्धाणं ॥ १ ॥ प्रकाशः सिद्धयन्ति स्म सिद्धा ये येन गुणेन निष्पन्नाः परिनिष्ठिताः, सिद्धौदनवद् न पुनः साधनीया इत्यर्थः, तेभ्यो नम श्लोकः १२३ इति योगः। ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति, यथोक्तम् ॥६३८॥ "कम्मे सिप्पे य विज्जाए मते जोगे य आगमे। अत्थ जत्ता अभिप्पाए तवे कम्मक्खए इय ॥" [आवश्यकनियुक्तौ गा० ९२७] 'सिद्धाणं तत्र कर्म आचार्योपदेशरहितं भारवहन-कृषि-वाणिज्यादि, तत्र सिद्धः, परिनिष्ठितः सह्यगिरिसिद्धवत् । शिल्पं है। त्याचार्योपदेशजं तत्र सिद्धः, कोकासवर्धकिवत् । विद्या जप-होमादिना फलदा, मन्त्रो जपादिरहितः पाठमात्रसिद्धः । स्त्रीदेवताधिष्ठाना वा विद्या, पुरुषदेवताधिष्ठानस्तु मन्त्रः । तत्र विद्यासिद्ध आर्यखपुटवत् , मन्त्रसिद्धः स्तम्भाकर्षकवत् । योग के औषधसंयोगः, तत्र सिद्धो योगसिद्धः आर्यसमितवत् । आगमो द्वादशाङ्गं प्रवचनम्, तत्रासाधारणार्थावगमात् सिद्धः आगम- 10 १ दृश्यताम् आवश्यकसूत्रस्य कायोत्सर्गाध्ययनस्य हारिभद्री वृत्तिः पृ.७८ । आवश्यकचूर्णिः पृ० २६२ । ललितविस्तरा। धर्मसंग्रहवृत्तिः पृ० १६०-१६३ ॥ २ लोगग्ग०-खं.। लोगमग्ग-सं ॥ लोअग्ग-मुः॥ ३ विजाय-शां. ख.। विजाअ-मु.॥ विस्तरेण जिज्ञासुभिः हरिभद्रसूरि-मलयगिरिसूरिप्रभृतिभिर्विरचिता आवश्यकवृत्तयो विलोकनीयाः॥ ५०वहण-सं.।। वा६ वणि०-खं.।। ७ ठाना विद्या-मु.॥ ८ औषधि०-मु.॥ REETEHRELEHELETEHSHEREHENEVEREHEHEHEREREHERECTE बुद्धाणं'. सूत्रव्याख्या Jain Education anal For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy