SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् तृतीयः प्रकाशः श्लोकः ८८ ॥५१२॥ ॥५१२॥ तद्विवेश विशामीशो विस्मयस्मेरलोचनः । भूमिकायां चतुर्थ्यां तु सिंहासन उपाविशत् ॥ ४८॥ सप्तम्यां भुवि भेदैत्य शालिभद्रं ततोऽवदत् । इहायातः श्रेणिकोऽस्ति तं द्रष्टुं क्षणमेहि तत् ॥ ४९ ॥ अम्ब ! त्वमेव यं वेत्सि तमध कारय स्वयम् । किं मया तत्र कर्त्तव्यं स भद्रामित्यभाषत ॥ ५० ॥ ततो भद्राऽप्युवाचैनं क्रेतव्यं वस्तु न ह्यदः । किन्त्वसौ सर्वलोकानां युष्माकमपि च प्रभुः ॥ ५१ ॥ तच्छृत्वा शालिभद्रोऽपि सविषादमचिन्तयत् । धिक् सांसारिकमैश्वर्य यन्ममाप्यपरः प्रभुः ॥ ५२ ॥ भोगिभोगैरिवभिर्मे भोगैरलमतः परम् । दीक्षा मञ्जु ग्रहीष्यामि श्रीवीरचरणान्तिके ॥ ५३ ॥ एवं संवेगयुक्तोऽपि स मातुरुपरोधतः । सभार्योऽभ्येत्य राजानमनमद्विनयान्वितः ॥ ५४ ॥ सस्वजे श्रेणिकेनाथ स्वाङ्के सुत इवासितः । स्नेहाच्छिरसि चाघ्रातः क्षणाचाश्रूणि सोऽमुचत् ।। ५५ ॥ ततो भद्रा जगादैवं देवायं मुच्यतां यतः । मनुष्यमाल्यगन्धेन मनुष्योऽप्येष बाध्यते ॥ ५६ ॥ देवभूयं गतः श्रेष्ठी सभार्यस्यास्य यच्छति । दिव्यनेपथ्यवस्वाङ्गरागादीन् प्रतिवासरम् ॥ ५७ ॥ ततो राज्ञा विसृष्टोऽसौ ययौ सप्तमभूमिकाम् । इहैव भोक्तव्यमिति विज्ञप्तो भद्रया नृपः ॥ ५८ ॥ भद्रादाक्षिण्यतो राजा प्रत्यपद्यत तत्तथा । सद्यः साऽसाधयत् सर्व श्रीमतां किं न सिध्यति ? ॥ ५९ ॥ सस्नौ स्नानीयतैलाम्बुचूर्णेस्तूर्णं ततो नृपः । अङ्गुलीयं तदङ्गुल्याः क्रीडावाप्यां पपात चे ॥ ६ ॥ १ भद्रेत्य-शां. । त्रिषष्टि० १००१०१०४॥ २ ०वाचैवं-ख च ॥ ३.वाणि -शां.॥ ४ तत्-क । HCHEHEHEENCHEHCHEHCHCHEICHEREHEIRECHCHCHEHEHEICHEHE भतिथिसंधिभागव्रते सङ्गमकस्थ [शालि भद्रस्य] कथा For Private & Personal Use Only Jain Education Inten w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy