________________
८3३॥
एवमेते त्रयो दोषा नातो दोषान्तरं क्वचित् । तैरमी जन्तवः सर्वे भ्रम्यन्ते भववारिधौ ॥ ७ ॥ खभावेन हि जीवोऽयं स्फटिकोपलनिर्मलः । उपाधिभूतैरेतैस्तु तादात्म्येनाऽवभासते ॥ ८ ॥ अराजकमहो ! विश्वं यदेभिः पश्यतोहरैः। ह्रियते ज्ञानसर्वस्वं स्वरूपमपि जन्मिनाम् ॥९॥ ये जन्तवो निगोदेषु येऽपि चासन्नमुक्तयः। सर्वत्रास्पृष्टकरुणा पतत्येषां पताकिनी ॥ १० ॥ मुक्त्या वैरं किमेतेषां मुक्तिकामैः सहाथवा। येनोभयसमायोगस्तैर्भवन् प्रतिषिध्यते ॥ ११ ॥ दोषक्षयक्षमाणां हि किमुपेक्षा क्षमाऽर्हताम् । जगद्दाहकरं यन्न शान्तं दोषप्रदीपनम् ॥ १२ ॥ व्याघ्र-व्याल-जला-ऽग्निभ्यो न बिभेति तथा मुनिः। लोकद्वयापकारिभ्यो रागादिभ्यो भृशं यथा ॥ १३ ॥ वाऽतिसंकटमहो ! योगिभिः समुपाश्रितम् । राग-द्वेषो व्याघ्र-सिंहौ पार्श्वतो यस्य तिष्ठतः ॥ १४ ॥४८॥ अथ राग-द्वेषजयोपायमुपदिशति--
अस्ततन्नैरतः पुंभिर्निर्वाणपदकाङ्क्षिभिः ।
विधातव्यः समत्वेन राग-द्वेषद्विषज्जयः॥ ४९ ॥ ___ यत एवंविधौ रागद्वेषौ अतः कारणादस्ततन्द्रनिरस्तप्रमादैः पुंभिः पुरुषधर्मोपेतैयोगिभिः, किंविशिष्टैः ? निर्वाणपदकानिभिः, निर्वान्ति राग-द्वेषोपतप्ताः शीतीभवन्त्यस्मिन्निति निर्वाणम् , तदेव पद्यमानत्वात् पदम् , तत्काङ्क्षणशीला निर्वाण
पदकानिणः, तैर्विधातव्यो विधेयो राग-द्वेषावेवोपतापकारित्वाद् द्विषन्तौ तयोर्जयोऽभिभवः, केनोपायेनेत्याहू-समत्वेन, हैरागहेतुषु द्वेषहेतुषु च माध्यस्थ्येनौदासीन्येनेति यावत् ।। ४९ ॥
10
Jain Education Inte2
For Private & Personal use only
Elw.jainelibrary.org