________________
॥ ८४९ ॥
Jain Education I
alalele
Baaraart
।
संश्लेष्यन्ते च शाल्मल्यो वज्रकण्टकसङ्कटाः । तप्तायः पुत्रिकाः क्वापि स्मारितान्यवधूरतम् ॥ १० ॥ संस्मार्य मांसलोलत्वमाश्यन्ते मांसमङ्गजम् । प्रख्याप्य मधुलौल्यं च पाय्यन्ते तापितं त्रपु ॥ ११ ॥ भ्राष्ट्र-कन्दु- महाशूल-कुम्भीपाकादिवेदनाः । अश्रान्तमनुभाव्यन्ते भृज्यन्ते च भटित्रवत् ॥ १२ ॥ छिन्नभिन्नशरीराणां भूयोमिलितवर्ष्मणाम् । नेत्राद्यङ्गानि कृष्यन्ते वक कङ्कादिपक्षिभिः ॥ १३॥ एवं महादुःखहताः सुखांशेनापि वर्जिताः । गमयन्ति बहुं कालमात्रैयस्त्रिशिसागरम् ॥ १४ ॥ तिर्यग्गतिमपि प्राप्ताः सम्प्राप्यै केन्द्रियादिताम् तत्रापि पृथिवीकायरूपतां समुपागताः ।। १५ ।। हलादिशस्त्रैः पाठ्यन्ते मृद्यन्तेऽश्व-गजादिभिः । वारिप्रवाहैः प्लाव्यन्ते दह्यन्ते च दवाग्निना ॥ १६ ॥ व्यथ्यन्ते लवणा-ऽऽचाम-मूत्रादिसलिलैरपि । लवणक्षारतां प्राप्ताः कथ्यन्ते चोष्णवारिणि ॥ १७ ॥ पच्यन्ते कुम्भकाराद्यैः कृत्वा कुम्भेष्टकादिसात् । चीयन्ते भित्तिमध्ये च प्राप्ताः कर्दमरूपताम् ॥ १८ ॥ केचिच्छाणैर्निघृष्यन्ते विपच्य क्षारमृत्पुटैः । टेङ्कान्दुकैर्विदार्यन्ते पाठ्यन्तेऽद्रिसरित्प्लवैः ॥ १९ ॥ अकायतां पुनः प्राप्तास्ताप्यन्ते तपनांशुभिः । घनीक्रियन्ते तुहिनैः संशोष्यन्ते च पांशुभिः ॥ २० ॥ क्षारेतररसाश्लेषाद् विपद्यन्ते परस्परम् । स्थाल्यन्तःस्था विपच्यन्ते पीयन्ते च पिपासितैः ॥ २१ ॥ तेजस्कायत्वमाप्ताश्च विध्याप्यन्ते जलादिभिः । घनादिभिः प्रकुट्यन्ते ज्वाल्यन्ते चेन्धनादिभिः ॥ २२ ॥
१ आश्लेष्यन्ते संपू. मु. ॥ २०राणां पुनर्मिलित० - मु. ॥ ३ ० त्रयस्त्रिंशसा० - संपू. मु. ॥ ४ लवणाचाम्लमूत्रा० - मु. ॥ ५ प्राप्ता कर्दम० - शां. संपू. । कृत्वा कर्दम० - मु. ॥
६ टंकांडुकै ० - शां. खं. ॥
७० तस्था संपू. मु. ॥
For Private & Personal Use Only
Cididicisicicia CiccicicK
reeeeeeeeee
10
॥ ८४९ ॥
www.jainelibrary.org