SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् 11 282 11 Taaaaaaaa Jain Education Inter तत्रेश्वरप्रेरणा यदि कर्मनिरपेक्षा तदा विश्वस्य वैश्वरूप्यं विलीयेत । कर्मसापेक्षतायां त्वीश्वरस्यास्वातन्त्र्यं वैफल्यं वा स्यादिति कर्मैवास्तु प्रेरकम्, किमीश्वरेण ? यदवोचाम वीतरागस्तोत्रे " कर्मापेक्षः स चेत् तर्हि न स्वतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये किमनेन शिखण्डिना १ ॥ १ ॥ " [ वीतरागस्तोत्रे ७ / ५ ] अत्रान्तरश्लोकाः संसारिणचतुर्भेदाः श्रि-तिर्यग् - नरा-मराः । प्रायेण दुःख बहुलाः कर्मसम्बन्धवाधिताः ॥ १ ॥ आद्येषु त्रिषु नरकेषूष्णं शीतं परेषु च । चतुर्थे शीतमुष्णं च दुःखं क्षेत्रोद्भवं त्विदम् ॥ २ ॥ नरकेषुष्णशीतेषु चेत् पतेल्लोहपर्वतः । विलीयेत विशीर्येत तदा भुवमनाप्नुवन् ॥ ३ ॥ उदीरितमहादुःखा अन्योन्येनाऽसुरैश्व ते । इति त्रिविधदुःखार्त्ता वसन्ति नरकावनौ ॥ ४ ॥ समुत्पन्ना घटीयन्त्रेष्वधार्मिकसुरैर्बलात् । आकृष्यन्ते लघुद्वाराद् यथा सीसशलाकिका ।। ५ ।। गृहीत्वा पाणि-पादादौ वज्रकण्टकसङ्कटे । आस्फाल्यन्ते शिलापृष्ठे वासांसि रजकैरिव ॥ ६ ॥ दारुदारं विदार्यन्ते दारुणैः क्रकचैः क्वचित् तिलपेषं च पिष्यन्ते चित्रयन्त्रैः क्वचित् पुनः ॥ ७ ॥ पिपासार्त्ताः पुनस्तप्तत्रपु-सीसकवाहिनीम् । नदीं वैतरणीं नामाऽवतार्यन्ते वराककाः ॥ ८ ॥ छायाभिकाङ्क्षिणः क्षिप्रमसिपत्रवनं गताः । पत्रशस्त्रैः पतद्भिस्ते छिद्यन्ते तिलशोऽसकृत् ॥ ९ ॥ १ प्रेरणापि - शां. ॥ २ वैरूप्यं शां. ॥ ३ श्वभ्र० - संपूसं. मु. ॥ ४०द्वारा यथा-संपू. ॥ । For Private & Personal Use Only alelecticide चतुर्थः प्रकाशः श्लोकः ६७ ।। ८४८ ।। 5 भवभावनास्वरूपम् 10 ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy