________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
तृतीयः प्रकाशः श्लोकः ८७ ॥ ५०४॥
| 5
॥५०४॥
दत्तेन येन दीप्यन्ते क्रोध-लोभ-मरादयः। न तत् स्वर्ण चरित्रिभ्यो दद्याचारित्रनाशनम् ॥ २ ॥ यस्यां विदार्यमाणायां म्रियन्ते जन्तुराशयः । क्षितेस्तस्याः प्रशंसन्ति न दानं करुणापराः ॥३॥ यद्यच्छस्त्रं महाहिंस्रं तत्तद्येन विधीयते । तदहिस्रमना लोहं कथं दद्याद्विचक्षणः ॥४॥ संमृच्छन्ति सदा यत्र भूयांसस्त्रसजन्तवः । तेषां तिलानां को दानं मनागप्यनुमन्यते ॥५॥ दद्यादीप्रसूतां गां यो हि पुण्याय पर्वणि । म्रियमाणामिव हहा ! वर्ण्यते सोऽपि धार्मिकः ॥६॥ यस्या अपाने तीर्थानि मुखेनानाति याऽशुचिम् । तां मन्वानाः पवित्रां गां धर्माय ददते जडाः ॥७॥ प्रत्यहं दुह्यमानायां यस्यां वत्सः प्रपीड्यते । खुरादिभिर्जन्तुघ्नीं तां दद्याद गां श्रेयसे कथम् ? ॥ ८ ॥ स्वर्णमयी रूप्यमयी तिलमय्याज्यमय्यपि । विभज्य भुज्यते धेनुस्तदातुः किं फलं भवेत् ? ॥९॥ कामगर्द्धकरी बन्धुस्नेहद्रुमदवानलः । कलेः कलितरुर्दुर्गदुर्गतिद्वारकुञ्चिका ॥ १० ।। मोक्षद्वारागला धर्मधनचौरी विपत्करी । या कन्या दीयते साऽपि श्रेयसे कोऽयमागमः ? ॥११॥ विवाहसमये मूढैधर्मबुद्धथा विधीयते । यत्तु यौतकदानं तत् स्याद् भस्मनि हुतोपमम् ॥ १२ ॥ यत् संक्रान्ती व्यतीपाते वैधृते पर्वणोरपि । दानं प्रवर्तितं लुब्धैर्मुग्धसंमोहनं हि तत् ॥ १३ ॥
मृतस्य तृप्त्यै ये दानं तन्वन्ति तनुबुद्धयः । ते हि सिञ्चन्ति मुसलं सलिलैः पल्लवेच्छया ॥ १४ ॥ १ " यौतकं युतयोर्देयम्..युतयोर्वधूवरयोरिद यौतकम् ” इणि सवृत्तिकेऽभिधानचिन्तामणौ श्लो० ५२० ॥
अतिथिसंविभागवतस्वरूपम्
Jain Education Interne
For Private & Personal Use Only
amlaw.jainelibrary.org